________________
आचारदिनकरः
॥१८१ ॥
Education I
यैश्वापि कलितः । निजे चोच्चैः केतौ मृगपतियुवानं परिवहन यशोहासं हासः प्रदिशतु जिनाच धृतधियाम् ॥ १॥ " शिखरिणी । ँ नमः श्रीहासाय महाक्रन्दिव्य० श्रीहास सा० शे० ॥४७॥ " फलिनीदलाभविमलाङ्गरुचिः कृतमालपुष्पकृतवस्त्ररुचिः । हरिकेतुरुल्लसितहास्यरतिः कुशलं करोतु विभुहास्यरतिः ॥ १ ॥ जगत्यां । ॐ नमः श्रीहास्यरतये महाक्रन्दितव्यः श्रीहास्यरते सा० शे० । ४८ । “क्षीराम्भोधिप्रचलसलिलापूर्णकप्रणाली निर्यद्वाराघवलवसनक्षेत्रवित्रस्तपापः । चक्रं केतौ दशशतविशिष्टारयुक्तं दधानः श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु ॥ १ ॥ " मन्दाक्रान्ता । नमः श्रीश्वेताय कूष्माण्डव्यन्तरेन्द्राय श्रीश्वेत सा० शेष० । ४९ । “वलक्षं स्वंदेहं वसनमपि विभ्रध्वजपटप्रतिक्रीडचक्रोन्मथितरिपुसंघातष्टतनः । लसल्लीलाहेलादलित भविकापायनिचयो महाश्वेतस्त्राता भवतु जिनपूजोत्सुकधियाम् ॥ १ ॥” ॐ नमः श्रीमहाश्वेताय कूष्माण्डव्य० श्रीमहाश्वेत सा० शे० ॥ ५०॥ “विमलविद्रुमविभ्रमभृत्तनुर्धवलवस्त्र समर्पित मङ्गलः । वरमरालमनोहरकेतनः पतगराट् परिरक्षतु सेवकान् ॥१॥ नमः श्रीपतगाय पतगव्य० श्रीषनग सा० शे० ॥ ५१ ॥ "पतगरतिर वातपद्मरागच्छविरतिशुभ्रसिचाविचार्यशोभः । प्रगुणितजनसंस हंस केतुः किसलयतां कुशलानि सर्वकालम् ॥ १॥" पुष्पिताग्रा । ॐ नमः श्रीपतगरतये पतगव्यः श्रीपतगरते सा० शे० । ५२ । “सप्ताश्वप्रचलरथप्रतिष्ठिताङ्ग घृतहरिकेतन इष्टपद्मचक्रः । सकलवृषविधानकर्मसाक्षी दिवसपतिर्दिशतात्तमोविनाशम् ॥ १॥" उपच्छन्दसिकं । ॐ नमः श्रीसूर्याय ज्योतिष्केन्द्राय श्रीसूर्य सा० शे० | ५३ | "अमृतमयशरीरविश्वपुष्टिप्रदकु
For Private & Personal Use Only
॥ १८१
wjainelibrary.org