SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ SEAR स्त्रविराजमानः। केतुप्रदृप्तवरवानरचित्तहारी विश्वं विशेषसुखितं कुरुताद्विधाता॥१॥" वसन्ततिलका। 3 नमः श्रीविधात्रे पणपन्निव्य. श्रीविधातः सा० शे०।४०। “चन्द्रकान्तकमनीयविग्रहः सांध्यरागसममम्बरं वहन् । कुम्भविस्फुरितशालिकेतनो भूरिमङ्गलमृषिःप्रयच्छतु ॥१॥" रथोद्धता । ॐ नमः श्रीऋषये ऋषिपातव्यन्तरेन्द्राय श्रीऋषे सा० शे०।४१॥ "कृतकलधौतशङ्खाब्धिफेनेश्वरस्मितसमश्लोकगुणवृन्दहृत्संवरः। साधुबन्धूकबन्धुप्रकृष्टाम्बरः कुम्भकेतुः स ऋषिपालदेवेश्वरः॥१॥" श्रीचन्द्राननं । नमः श्रीऋषिपालाय ऋषिपातिव्य श्रीऋषिपाल सा.शे।४२ | "शसकुन्दकलिकाभतनुश्रीःक्षीरनीरनिधिनिर्मलवासाः। उक्षरक्षितमहाध्वजमाली संप्रयच्छतु स ईश्वर ईशः॥१॥"स्वामता ।ॐ नमः श्रीईश्वराय भूतवादिव्यन्तरेन्द्राय श्रीईश्वर सा शे०।४३ । “महेश्वरःशक्तुरशोभमानः पताकयाविष्कृतवैरिघातः। शुक्लाङ्गकान्त्यम्बरपूरितश्री: श्रेयांसि संघस्य सदा ददातु ॥१॥" उपजातिः। ॐ नमः श्रीमहेश्वराय भूतवादिव्य० श्रीमहेश्वर सा० शे० ।४४ । “विक्षिसदानवचयः कलधौतकान्तिः श्रीवत्सकेतुरतिनीलमनोज्ञवासाः। संक्षिप्तपापकरणः शरणं भयात्तौं वक्षः समाश्रयतु शुद्धहृदां सुवक्षाः॥१॥" वसन्ततिलका।ॐ नमः श्रीसुवक्षसे क्रन्दिव्य. श्रीसुवक्षः सा० शे०४५। "सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः प्रियङ्गुनीलशीलिताम्बरावलीकृतग्रहः । मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो विशालनामकः सुरःसुरेश्वरः सनातनः॥१॥" नाराचं । ॐ नमः श्रीविशालाय क्रन्दिव्य. श्रीविशाल सा० शेषं। ४६। "क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः सुवर्णाभैर्वस्त्रः समणिव ASSAGERIER REICHISARI 14+ SHA -CA भा.दि. ३१|| Jain Education Interna For Private & Personal Use Only anelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy