________________
आचारदिनकरः
॥१८॥
MESSAGESARKARI
नोद्यत्पताकाविनोदः श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा॥१॥" स्रग्धरा । ॐ नमः श्रीमहाकायाय महोरगव्य श्रीमहाकाय सा० शेषं।३४।"क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः। केतुधृततुम्बरुवृक्षलक्षितसवेदोरिपुनिर्जयः श्रीगीतरते नु कृतोद्यमखण्डितोरुविपद्भयः॥१॥" गीता। ॐ नमः श्रीगीतरतये गन्धर्वव्यः श्रीगीतरते सा० शे० । ३५ । "श्यामलकोमलाभकरुणार्जितबहुसौभाग्यसंहतिः कुङ्कमवर्णवर्णनीयद्युतिमल्सिचयनिवारिताहसिः। कुसुमोद्भासचारुतरतरुवरतुम्बरुकेतुधारणो रचयतु सर्वमिष्टमतिगुणगणगीतयशाः सुदारुणः ॥१॥” द्विपदी । ॐ नमः श्रीगीतयशसे गन्धर्वव्य. श्रीगीतयशः सा. शेषः । ३६ । “विशदशरदिन्दुकरकुन्दसमदेहरुगनीलमणिवर्णवसनप्रभाजालयुकू । विश्वरूपोल्लसद्यानकेतूच्छ्रितः संनिहितदेवराडस्तु निकटस्थितः॥१॥" चन्द्राननं । ॐ नमः श्रीसंनिहिताय अणपन्निव्यः श्रीसंनिहित सा. शेषं । ३७ । स्फटिकोज्ज्वलप्रचलदंशुसंवरो विलसत्तमालदलसंनिभाम्बरः। सन्माननायकहरिर्गरुत्मता ध्वजसंस्थितेन कलितः श्रियेस्तु नः ॥१॥” उपजातिः। नमः श्रीसन्मानाय अणपन्निव्य० श्रीसन्मान सा. शेषं । ३८ । “जम्बूनदाभवपुरूत्थदीधितिः प्रस्फारितोरुफलिनीसमाम्बरः । फलहस्तवानरवरिष्ठकेतुभाग् धाता धातु विभुतामनिन्दिताम् ॥ १॥" उपजातिः। नमः श्रीधात्रे पणपन्निव्य. श्रीधातः सा. शेषं० ।३९ । “आरग्वधाजकुसुमोपमकायकान्तिर्मोचादलप्रतिमब
१ सर्वदानवनिर्जयः इत्यपि पाठः । २ अभीप्सिताम् इत्यपि पाठः ।
॥१८॥
Jain Education
For Private & Personal use only
Shwetainelibrary.org