SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ताम् ॥ १॥ " शिखरिणी । ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम सा० शे० |२८| "नीलाश्याभच्छविमविकलामङ्गसङ्गे दधानो वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापादसंस्पर्शयोग्यं बिभ्रत्केतौ प्रभुरभिभवं किंनरो न्यक्करोतु ॥ १ ॥ ॐ नमः श्रीकिंनराय किंनरव्यन्तरेन्द्राय श्रीकिंनर सा० शेषं० । २९ । " रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहद्युतिः सज्जाम्बूनदपुष्पवर्णवसनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः स्वामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥ १ ॥ ॐ नमः श्रीकिंपुरुषाय किंनरव्यन्तरेन्द्राय किंपुरुष सा० शेषं० । ३० । “शरदुद्गतचन्द्रदेहरुक् फलि नीर्ना वरेण्यवस्त्रभाक् । कृतचम्पकभूरुहो ध्वजे विपदं सत्पुरुषो निहन्तु नः ॥ १ ॥” तिष्टवजातौ । ॐ नमः श्रीसत्पुरुषाय किंपुरुषव्यन्तरेद्राय श्रीसत्पुरुष सा० शे० । ३१ । " शशाङ्कमणिसंकुलद्युतिविराजिताङ्गः सदा तमालदलनिर्मलप्रवरवाससां धारणः । सुवर्णकुसुमक्षमारुहविलामिकेतूद्गमो महापुरुषदेवराड् भवतु सुप्रसन्नोऽधुना ॥ १॥" पृथ्वी । जै नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष सा० शे० |३२| "अम्भोदश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष छायापायप्रदायिस्वचरणमहसा भूषितारक्तवस्त्रः । नागाख्यक्ष्मारुहोय ध्वजपटलपरिच्छन्नकाष्ठान्तरालः कल्याणं वो विदध्याविकलकलया देवराजोहिकायः ॥ १ ॥ " स्रग्धरा । तँ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्री अहिकाय सा० शे० । ३३ । " ईषन्नीलाभदेहोऽस्तशिखरिशिखरासीनपीनप्रभाव प्रादुर्भूतार्कवर्णप्रकटसमुदय स्तैन्यकृद्रस्त्रलक्ष्मीः । नागस्फारधाराधरपथगम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy