SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः सक्ता समुद्रावशिवे इ० शे ॥१७४॥ वामायै श्री ANGRALSASARALAMA पवल्लभे । वप्रे त्वं वप्रतां गच्छ क्रोधादिद्विड्भयादिषु ॥१॥"ॐ नमः श्रीवप्रायै नमिनाथजनन्यै भगवति | श्रीवप्रे इ० शे०।२१ । श्रीसौर्य पुरसंसक्ता समुद्रविजयप्रिया । शिवा शिवं जिनार्चायां प्रददातु दयामयी| ॥१॥"ॐ नमः श्रीशिवायै नेमिनाथजनन्यै भगवति श्रीशिवे इ. शे०।२२। “वाणारसीकृतस्थानेऽश्वसेनागपरिष्ठिते । वामे सर्वाणि वामानि निकृन्तय जिनार्चने ॥१॥ ॐ नमः श्रीवामायै श्रीपार्श्वनाथजनन्यै भगवति श्रीवामे इ० शे०।२३ । “श्रीमत्कुण्डपुरावासे सिद्धार्थनृपवल्लभे। त्रिशले कलयाजस्रं संघे सर्वत्र मङ्गलम् ॥ १॥" ॐ नमः श्रीत्रिशलायै श्रीवर्द्धमानस्वामिजनन्यै भगवति श्रीत्रिशले इ० शे० । २४ । उ नमो भगवतीभ्यः सर्वजिनजननीभ्यो विश्वामातृभ्यो विश्वहिताभ्यः करुणात्मिकाभ्यः सर्वदुरितनिवारणीभ्यः समस्तसंतापविच्छेदिनीभ्यः सर्ववाञ्छितप्रदाभ्यः सर्वांशापरिपूरणीभ्यः भगवत्यो जिनजनन्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ अक्षतान् गृ० फ० गृ० मुद्रां धूपं0 दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्ति कुर्वन्तु २ तुष्टि पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा। अनेन सर्वजिनजननीनां परिपिण्डित| पूजा ॥१॥अथ तृतीयवलये “यासां मन्त्रपदैविशिष्टमहिमप्रोद्भूतभूत्युत्करैः षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात्क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥१॥" अनेन वृत्तेन तृतीयवलये पुष्पाञ्जलिक्षेपः। “शसाक्षमालाशरचापशालिचतुःकरा ॐॐॐॐॐ ॥१७४॥ Jan Education internal For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy