SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥१॥" ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह प्रतिक आगच्छ २ इदमध्य पाद्यं बलिं चक्रं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण २ पुष्पं २ अक्षतान २ फलानि २ मुद्रां० धूपं. दीपं नैवेद्य. सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं० २ पुष्टिं० २ ऋद्धिं० २ वृद्धि० २ सर्वसमीहितानि कुरु २ स्वाहा । १। "शक्तिसरोरुहहस्ता मयूरकृतयानलीहया कलिता। प्रज्ञप्तिविज्ञप्ति शणोतु नः कमलपत्राभा ॥१॥"ॐ हँसक्ली नमः श्रीप्रज्ञफ्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इ० शे० ।२। सशकलगदाहस्ता कनकप्रभविग्रहा। पद्मासनस्था श्रीवजशद्धला हन्तु नः खलान् ॥१॥"ॐ नमः श्रीवज्रशालायै विद्यादेव्यै भगवति वज्रशान्ले इह. शेषं पूर्ववत् ।। "निस्त्रिंश १ बज २ फलको ३त्तमकुन्त ४ युक्तहस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मत्तदन्तिगमना भुवनस्य विघ्नं वज्रांकुशी हरतु वज्रसमानशक्तिः॥१॥ ॐ ल ल लँ नमः श्रीवज्रांकशायै वियादेव्य भगवति श्रीवज्रांकुशे इ० शे०।४। “गरुत्मत्पृष्ठ आसीना कार्तस्वरसमच्छविः। भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ॥१॥" ॐ नमः श्रीअप्रतिचक्रायै वि. अप्रतिचके इ० शे०।५। खगस्फरांकितकरद्वयशासमाना मेघाभसरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता भद्रं प्रयच्छतु सतां पुरुषायदत्ता ॥१॥" ॐ हं सः नमः श्रीपुरुषदत्तायै वि. श्रीपुरुषदत्ते इह. शेषं ।। "शरदम्बुधरप्रभुक्तचञ्चद्गनतलामतनुयुतिर्दयादया। विकचकमलवाहना गदाभृत् कुशलमलंकुरुतात्सदैव काली ॥१॥" ॐ ही For Private & Personal Use Only मा.दि.३० a l O w.jainelibrary.org Jan Education . .
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy