________________
आचारदिनकरः
॥१७५॥
SHAHAR ॐॐ
नमः श्रीकालिकायै विद्या० श्रीकालिके इह शेषं ॥७॥ "नरवाहन शशधरोपलोज्वला रुचिराक्षसूत्रफलविस्फुरत्करा। शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥१॥"ॐ हूँ | नमो महामहाकाल्यै विद्या० श्रीमहाकालिके इह० शेष० ८। “गोधासनसमामीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्तापाणिगौरी श्रियेस्तु नः॥१॥"ॐ ऐं नमः श्रीगो वि० श्रीगौरि इह शेष०।९।"शतपत्रस्थितचरणा मुसलं वजं च हस्तयोर्दधती। कमनीयांजनकान्तिर्गान्धारी गां शुभां दद्यात् ॥१॥" ॐ गं गां नमः श्रीगान्धारि इह० शेष० ॥१०॥ "मार्जारवाहना नित्यं ज्वालोद्भासिकरद्वया। शशाधवला ज्वाला देवी भद्रं ददातु नः॥१॥” ॐ क्लीं नमः श्रीमहाज्वालायै वृषवाहना वि० श्रीमहाज्वाले इह० शे०।११। “नीलाङ्गी नीलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य मङ्गलं मानवी दद्यात् ॥१॥" वचनमः श्रीमानव्यै वि० श्रीमानविह. शेषं०।१२। "खगस्फुरत्स्फुरितवीर्यवर्ध्वहस्ता सद्दन्दशकवरदापरहस्तयुग्मा । सिंहासनाब्जमुदतारतुषारगौरा वैरोट्ययाप्यभिधयास्तु शिवाय देवी ॥१॥"ॐ जं जः नमः श्रीवैरोट्याय विद्या० श्रीवैरोटये इह शेषं० । १३ । “सत्यपाणिघृतकार्मुकस्फरान्यस्फुरद्विशिखखङ्गधारिणी । विद्युदाभतनुरश्ववाहनाऽच्छुप्तिका भगवती ददातु शम् ॥१॥" ॐ अंएँ नमः श्रीअच्छुप्तायै विद्या० श्रीअच्जुप्ते इह शेषं।१४। “हंसासनसमासीना वरदेन्द्रायुधान्विता । मानसी मानसी पीडां हन्तु जाम्बूनदच्छविः ॥१॥" ही अहं नमः श्रीमानस्यै वि. श्रीमानसि इह शेषं०।१५। "करखङ्गरत्नवरदाढयपाणिभृच्छ
स्फुरत्यवाय देवा द्विशिखा विद्या.'
॥१७५॥
Jan Education in
For Private & Personal Use Only
lainelibrary.org