SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ शिनिभा मकरगमना। संघस्य रक्षणकरी जयति महामानसी देवी॥१॥"ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्या. भ. श्रीमहामा० इह शेषं०।१६। ॐ मौं नमः षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरीभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० प्रति. आगच्छन्तु २ इदमयं पाद्य बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तुस्वाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान् फलानि मुद्रां धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्ति कुर्वन्तु २ तुष्टि पुष्टि ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु स्वाहा अनेन सर्वविद्यादेवीनां परिपिण्डितपूजा ॥ ततश्चतुर्थवलये “सम्यग्दृशः सुमनसो भवसप्तकान्त:संप्राप्तनिवृतिपथाः प्रथितप्रभावाः। लौकान्तिका रुचिरकान्तिभृतःप्रतिष्ठाकार्ये भवन्तु विनिवारितसर्वविघ्नाः ॥१॥" अनेन वृत्तेन लोकांतिकवलये पुष्पाञ्जलिप्रक्षेपः। “शुभ्रामरालगमनाः प्रियंगुपुष्पाभवसनकृतशोभाः। सारस्वता अनिमिषा जयन्ति वीणानिनादभृतः॥१॥" नमः सारस्वतेभ्यो लोकान्तिकेभ्यः सारस्वताः सायुधाः सवाहनाः सपरिच्छदाः इह प्रतिष्ठामहोत्सवे आगच्छत इमर्थ्य पाद्यं बलिं चरुं गृहीत संनिहिता भवत २ स्वाहा जलं गृह्णीत गन्धं गृह्णीत पुष्पं० अक्षतान्० फलानि० मुद्रा० धूपं० दीपं नैवेद्यं० सर्वोपचारान् गृहीत शान्ति कुरुत तुष्टिं कुरुत पुष्टिं कु० ऋद्धिं कु० वृद्धिं कु० सर्वसमीहितानि यच्छत २ स्वाहा ।१।"आदित्यसमशरीरकान्तयोरुणसमानवरवसनाः । आदित्याः श्वेततुरंगवाहनाः कमलहस्ताश्च ॥१॥" ॐ नमो आदित्येभ्यो लौकान्तिकेभ्यः आदित्याः सायुधाः शे० पू०।२।नीलाम्बराः कपिलकान्तिधारिणश्छा Jain Education a l For Private & Personal Use Only Mojainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy