SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भाचारदिनकरः ॥ १७६॥ गवाहनासीनाः। शकटीकरा वरेण्या दहन्तु जडतां च वह्निसुराः॥१॥" नमो वह्निभ्यो लौकान्तिकेभ्यो वलयः सायुधाः शेषं पूर्ववत् ।३। घनवर्णा झषगमनाः पीतसुसिचयाः स्वहस्तवृतपाशाः। वरुणा वरेण्यबुद्धिं | विद्धतु सर्वस्य संघस्य ॥ १॥” ॐ नमो वरुणेभ्यो लौकान्तिकेभ्यो वरुणाः सायुधाः शेषं पू० ॥४॥ "नीला मयूरपत्राः सुपीतवसनाश्च धान्ययुतहस्ताः। रचयन्तु गर्दतोयाः सर्व वाञ्छितफलं सुहृदः॥१॥"ॐ नमो गर्दतोयेभ्यो लौकान्तिकेभ्यो गर्दतोयाः सायु० शे०।५। "शशधरकरसमवर्णा हरहारसमानवसनकृतशोभाः हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः॥१॥" नमस्तुषितेभ्यो लौका० सायु० शेष पू०१६। “नरयानस्था घृतपश्चवर्णवसनाः प्रियंगुतुल्यरुचः । अव्याबाधा वीणासनाथहस्ताःशुभं ददताम् ॥१॥" ॐ नमोऽव्यायाधेभ्यो लौका० अव्याबाधाः सा० शेषं पू०।७। "श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठारहस्ताश्च । मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु ।।१॥"ॐ नमोऽरिष्टेभ्यो लौका० अरिष्टाः सा० शेष पू०।८। “अरुणा अरुणनिवसनाःपाशाङ्कुशधारिणः ससम्यक्त्वाः । अग्न्याभाः शूकरगा निघ्नन्तु समस्तदुरितसंघातम् ॥१॥"ॐ नमोऽग्न्याभेभ्यो लौ० अग्न्याभाः सायु० शे०।८। कुलिशाङ्कितनिजहस्ताः सूयनिभाः शुभनिवसनकृतशोभाः। रचिताः स्वरथविमानाः सूर्याभा ददतु वः शोर्यम् ॥१॥"ॐ नमः सूर्याभेभ्यो लौ० सूर्याभाः सा० शेषं पू०।१०। "चन्द्राभाश्चन्द्ररुचःक्षमाशुभाफ्यै शुभैयुता वसनैः । कलशस्थाः कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ॥ १॥" ॐ नमश्चन्द्राभेभ्यो लौ• चन्द्राशाः सा० शेषं पूर्ववत् l ASTRA ॥१७६॥ Jain Education Intern a For Private & Personal Use Only D inelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy