SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥८१॥ देव० नंदि० करेमि काउ० अन्नत्थ० (कायोत्सर्गः गुरुशिष्ययोः) सागरवरगंभीरेति यावत् चतुर्विंशतिस्तवः, 18 विभागः प्रगटं चोद्योतकर (लोगस्स) भणित्वा-क्षमा० इच्छकारि भगवन् पसाउ करी मम नंदीसूत्र संभलावोजी. प्रव्रज्या विधिः गुरुः भणतिः श्रुणु । नाणं पंचविहं पन्नत्तं तं जहा-आभिणियोहिअनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं-तत्थ चत्तारि नाणाई ठप्पाइं ठपिज्जंति नो उद्दिसिज्जति नो समुद्दिज्जति नो अणुन्नविज्जंति सुअनाणस्स उद्देसो समुद्देसो अणुन्नाणुओगो पवत्तइ इमं पुण पट्ठवणं पडुच भव्वस्स (भव्वाए) सम्यक्त्व सामायिक ३ आरोव नंदि पवत्तेह । नित्थारपारगाहोह । शिष्य तहत्ति। ततो हस्तद्वय सम्पुटं द्वयो वयोरंगुल्योरन्तरे मुखवस्त्रिकां कृत्वा तिष्ठति । गुरुमंत्रपूर्वकं वासचूर्ण शिरसि निधाय पुनर्वासमुष्टिं गृहीत्वा नमस्कारपूर्वकं नंदीसूत्रं त्रिशः श्रावयेत् । ततो वासक्षेप पाठपूर्वकं वासचूर्ण शिरसि निदधाति । इच्छामो अणुसद्धिं नमो खमासमणाणं । ततः शिष्यः क्षमा० इच्छकारि भगवन्-मम मुंडावेह । गुरुः "मुंडावेमि" शिष्यः "इच्छं" क्षमा० इच्छकारि भगवन् मम पवावेह । गुरुः पव्वावेमि । शिष्यः "इच्छं" क्षमा० इच्छाकारि भगवन् मम वेसं समप्पेह । गुरुः, समप्पेमि । शिष्यः "इच्छं" ततो गुरुरुत्थाय-सुग्गहियं करेह । इति कथनपूर्वकं शिष्यस्य दक्षिणभुजामभि रजोहरणदशिका आयांति तथा उत्तर सन्मुखं-पूर्व सन्मुखं वा भूत्वा-त्रिनमस्कारमंत्रपूर्वकं सकल्पक (कपडा सहित) रजोहरण मुखवस्त्रिके प्रदेये। शिष्य सहर्ष ॥८१॥ गृहीत्वा-रजोहरणं मस्तके धृत्वा नृत्यति । इति वेषद्वारं चतुर्थम् ॥ ततो ईशानदिशि गत्वा मुण्डनादिकं Mainelibrary.org Jan Education inte For Private & Personal Use Only
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy