SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ CARDCORRECARROREGAR काराप्य-आभरणादिकं उत्तार्य वेश परिधत्ते । ततो गुरु समीपे आगत्य क्षमा० ई-पथिको प्रतिक्रम्य क्षमा० इच्छकारि भगवन् मम मुंडावेह । गुरुः मुंडावेमि शिष्य "इच्छं" क्षमा० इच्छकारि भगवन्-मम पवावेह गुरुः “पवावेमि" । शिष्य-"इच्छं"। क्षमा० इच्छकारि भगवन् तुम्हे अम्ह मम सम्यक्त्व०३ सामायिकं आरोवेह गुरुः "आरोवेमि"। क्षमा० इच्छाकारेण संदि० भग. मुहपत्ति पडिलेहुं ? गुरुः "पडिलेहेह" मुखवस्त्रिका प्रतिलिख्य वन्दनके (बे वांदणां) इति वन्दनकं हारं । ततः क्षमा० इच्छकारि भग० तुम्हे अम्ह सम्यक्त्व सामायिक ३ आरोवावणी काउ-करूं? गुरु:-करेह"। इच्छं--खमा० इच्छ० ३ करेमि काउ० गुरुशिष्यौ । उद्योतकरः (लोगस्स. सागरवरगंभीरा०) प्रगट लोगस्सः । इत्युत्सर्गद्वार षष्टम् ॥ ततः प्रशस्त लग्नावसरे श्वासमुर्वीकृत्य नमस्कार त्रयमुच्चरन् गुरुः अवशिष्टं केशान् (शिस्यस्य) अस्खलितं गृह्णाति । इति लग्नद्वारं सप्तमम् । ततः क्षमा० इच्छकारि भगवन् पसाय करी मम सम्यक्त्व दंडक उच्चरावोजी । गुरुस्त्रिशः नमस्कारपूर्वकं सम्यक्त्वालापकं श्रावयेत् । यथा-अहन्नं भंते तुम्हाणं समीवे मिच्छत्ताउ पडिकमामि, सम्मत्तं उवसंपन्जामि-तं जहावओ, खित्तओ-कालओ, भावओ। व्वओणं, मिच्छत्तकारणाई पच्चक्खामि सम्मत्त कारणाई उवसंपज्जामि नो मे कप्पई अज्जपभिई अन्नउत्थिए वा अन्न उत्थिा देवयाणि वा अन्न उत्थियपरिग्गहियाणि वा, अरिहंत चेइआणि वंदित्तएवा नमंसित्तए वा पुच्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम Jan Education For Private & Personal use only Uww.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy