SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ SSC आचार: दिनकरः विभागः १ प्रव्रज्या विधिः ॥८२॥ - -- वा साइमं वा दाउं वा अणुप्पदाउं वा खित्तओ णं इत्थं वा अन्नत्थं वा कालओणं जावज्जीवाए, भावओ णं जावग्गहेणं न गहिज्जामि जाव छलेणं न छलिज्जामि जाव संनिवाएणं नाभिभावजामि जाव अन्नेण वा केणइ वारोगाय काइणा एस परिणामो न परिवडइ ताव मे एयं सम्मंदसणं नन्नत्थ रायाभिओगेणं, गणाभिओगेणं बलाभिओगेणं देवाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं वोसिरामि । सम्म अणुसरामि नित्थारपारगाहोह । अरिहंतो मम देवो जावजीवं सुसाहूणो गुरुणो, जिनपन्नत्तं तत्तं इय सम्मत्तं मए गहियं । इति सम्यक्त्वालापकः ॥ क्षमा० इच्छकारि भगवन् पसाउ करी सर्वविरति दंडक उच्चरावोजी। गुरु: नमस्कारपूर्वकं त्रिशः श्रावयेत् । “करेमि भंते सामाइ सव्वं सावजं जोगं पच्चक्खामि जावजीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । शिष्योप्यूर्ध्वस्थ एवं आत्मानं कृतार्थ मन्यमानः अनुकथयति॥ इति सामायिकत्रिकद्वारम् ॥ अभिमन्त्रिताक्षतान् सवासचूर्ण चतुर्विध सङ्घ दत्वा । क्षमा० इच्छकारि भग० तुम्हे अम्ह सम्यक्त्व०३ आरोवेह । गुरुः “आरोवेमि" । शिष्य-इच्छं"क्षमा० संदिसह "किं भणामि"। गुरुः “वंदित्ता पवेह"। शिष्यः इच्छं । क्षमा० इच्छ० भग० तुम्हे अम्हं श्रुतसामायिक ३ आरोवियं इच्छामो अणुसहि । गुरुः "आरोवियं २ खमासमणेणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं धारिजाहि अन्नेसिं पवेजाहि गुरुगुणगणेहिं बुड्विजाहि नित्थारपारगाहोह । शिष्यः "तहत्ति" ।क्षमा० तुम्हाणं पवेइअं संदिसह ।॥८२॥ Jain Education in For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy