________________
साहणं पवेमि । गुरु: "पवेह" शिष्यः "इच्छ॥प्रतिमाभिमुखं नमस्कारमुच्चरन् गुरोः सङ्काच वासादानपुरस्सरं समवसरणं त्रिःप्रदक्षिणा दत्त्वा क्षमा तुम्हाणं पवेइयं साहणं पवेइयं संदिसह काउस्सग्गं करेमि। गुरुः “करेह" शिष्यः “इच्छं"क्षमा० इच्छ० भग• तुम्हे० सम्यक्त्व ३ स्थीरीकरणत्थं करेमि काउ० अन्नस्थ लोगस्स सागरवरगंभीरा. प्रगट लोगस्स क्षमा० अविधि आशातना मिच्छामि दुक्कडम् । इति कायोत्सर्गद्वारं नवमम् ॥क्षमा० इच्छाकारेण संदि० भग० पवयणा मुहपत्ति पडिलेहु ? गुरुः “पडिलेहेह" वन्दनके (वे वांदणां) इच्छा० संदि० भग० पवेयणु पवेउं ? गुरुः “पवेह" । शिष्यः “इच्छं"।क्षमा० इच्छ० भग० तुम्हे अम्हं सम्यक्त्व०३ आरोवावणी नंदीकरावणी वासनिक्खेव करावणी देववंदावणी नंदीसूत्रसंभलासंभलावणी नंदीसूत्रकडावणी सम्यक्त्व. श्रुत० सर्वविरति० आरो० काउसग्ग करावणी-पाली-तप करस्यु आचाम्लोपवासादिकं यथाशक्ति प्रत्याख्याति ॥ वन्दनके । इच्छा० संदि० भग० बेसणगं संदिसावेमि । गुरुः संदिसह खमा० इच्छा० "बेसणगं ठाएमि" । गुरु: "ठाएह" । खमा० अविधि० खमा० इच्छ० भग० मम नाम ठवणं करेह । ततो गुरुः वासक्षेपं विदधत् शिष्यं निजनाम वर्गादिदोषरहितं नाम स्थापयेत् । त्रिनमस्कारपूर्वकं-कोटिगण-वज्रीशाखा-चान्द्रकुलाचार्य पाटपरंपराचार्य-उपाध्याय साध्वी-श्रावक-श्राविका
इति चउविहसङ्घ सक्खियं........शिष्य........प्रताजित........तव-नाम........। वासक्षेपः । नाम स्थापने 18| सप्तधाशुद्धिरवसेया। तद्यथा-नक्षत्रयोन्य विरोधः १ । गणाविरोधः । वर्गाविरोधः ३ । नाड्यविरोधः ४ ।
www.jainelibrary.org
Jain Educ
a
For Private & Personal Use Only
tional