________________
आचारः देनकरः
विभागः। प्रवज्या
विधिः
1८३॥
SARORSCREC
| राश्यविरोधः ५। राश्याधिपत्यविरोधः ६ । लभ्यालभ्यः ॥७॥ चतुर्विधोपि सङ्घवासक्षेपं करोति । क्षमा इच्छ० भ० मम मंतपयाणं करेह” । गुरुः करेमिः । शिष्य “इच्छं"। शिष्यस्य दक्षिणकर्णे “ॐ ह्रीँ हूँ नमः वीराय स्वाहा" असिआउसावेवु" इति (सम्प्रदायायात् मंत्राक्षरैः) एकविंशतिवार-सप्तवारं वा श्रावयेत् ॥ शिष्यः वामस्कंधे कल्पक (कपडो) गृहीत्वा खमा० इच्छा. संदि. भग. सज्झाय करूं?। "करेह"। "इच्छ" नवकार धम्मोमंगलमुक्किटुं० खमा० इच्छा० संदि० भग० उपयोग करूं?" गुरु "करेह" खमा इच्छा० सदि० भग० उपयोग करावणी काउ-करूं ? करेह इच्छं. उपयोग करावणी करेमि काउ० १ नवकार० प्रगट नवकार इच्छा० संदि० भग० लाभ"। कहं लेशु? जहगहियं पूवसाहहिं आवस्सिआए जस्सुग्गहोत्ति सज्झातर घर । क्षमा० इच्छकारि भग० पसाय करी हितशिक्षा प्रसाद करशोजी गुरुः हितशिक्षा । चत्तारि परमंगाणि इत्यादि० खमा० इच्छा० संदि० भग० सचित्त अचित्त रज ओहड्डावणार्थ काउ० इच्छं० सचित्त० करेमि काउ० ४ लोगस्स सागरवर प्रगट लोगस्स० खमा० अविधिः । खमा० इच्छा संदि भग० क्षुद्रोपद्रव उड्डावणार्थ काउ० इच्छं० क्षुद्रोपद्रव करेमि काउ० अन्नत्थ० ४ लोगस्सा सागर वर। स्तुतिः सर्वे यक्षाम्बिकाद्याये०५ वारं । प्रगट लोगस्स० खमा० अविधि० आशा०मिच्छा० दुक्कडं ॥ गुरुवन्दनम् । सङ्घ नूतनमुनि वन्दनं । यथाशक्ति कम्बल-कल्पकादि अर्पयेत् । मुनिः ईशानकोणे नवकार महामन्त्रस्य १०८ "गुणनं"॥ इति प्रवज्याविधिः
CANCAMCN
॥८३॥
For Private & Personal Use Only
Mjainelibrary.org
Jain Education in
का