SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ -अथ अनुयोगविधिःउपस्थापना पूर्वदिने सायं अनुयोगः क्रियते ॥ गुरु समीपं आगत्य वसही सुद्धः । खमा० ईर्यावहिआ। खमा० इच्छा० वसहि पवेउं-"पवह" खमा० भगवन् सुद्धा वसहि-तहत्ति. खमा० इच्छा० संदि. भग० मुहपत्ति पडिलेह ? [योगोद्रहनकाले यदि उपस्थापना क्रियते तदा अत्र सायंकालिनं क्रिया काराप्यते ततः वन्दनके ॥खमा० इच्छा० संदि० भग० अनुयोग आढवू ? "आढवेह" ! इच्छं ! खमा० इच्छा संदि० भग० अणुओग आढवावणीयं काउ करूं? "करेह" खमा० इच्छा० संदि० भग० अणु० आढ० करेमि काउ० अन्नत्थ. नवकार० प्रगट नवकार ॥ इच्छामि खमासमणो-वंदिउं जावणिज्जाए निसीहि-5 आए-"गुरु-तिविहेण-शिष्य-मत्थएण वंदामि । इच्छा० सदि० भग० वायणगं संदिसावेमि ? संदिसह । इच्छं० खमा० इच्छा० संदि० वायणगं लेइस्सामि गुरु लेज्यो"। खमा० "तिविहेण" मत्थएण वंदामि इच्छा० संदिभग बेसणगं संदिसावेमि?' संदिसावेह "इच्छं० खमा० इच्छा संदि० भग० बेसणगं ठाएमि? ठाज्यो" इच्छं० चैत्यवंदनमुद्रा। गुरुः “नाणं पंचविहं पन्नत्तं तं जहा आभिणियोहि नाणं-सुयनाणं ओहिनाणं-मणपजवनाणं-केवलनाणं तत्थ-चत्तारि अणुओगदारा पन्नत्ता तं जहा-उवक्कमो-निक्खेवोअणुओगो नओअ-। विशः पाठः । ततः खमा० इत्यादि ४.॥ तत प्रथमं आवश्यकपाठः। नवकार० तस्यार्थः करेमि भंते. अर्थः । खमा० अविधि० आशा॥ Jain Educativ a tional For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy