________________
आचारदिनकरः
विभागः प्रव्रज्याविधिः
॥ ८४॥
द्वितीय आव. वायणादि खमा०४। लोगस्स० अर्थः अविधि०॥ तृतीय आव. द्वादशावर्त वन्दनके० (दिवसो वइक्कतो-राइ वइक्कंता-पक्खो वइक्कतो-चउमासी वइक्कंता-संवच्छरो वइक्कतो) इच्छा संदि० भग० देवसि राइअं आलोउ इच्छं आलोएमि० ठाणे चंकमणे० संथारा उवट्टणकी० सव्वस्सवि० अभुट्टिओ० अर्थः। खमा० अविधि० आशा। वायणादि खमा० ४.॥ चतुर्थ आव० खमा० इरियावहि० तस्स उत्तरी० इच्छा० संदि० भग० चैत्यवंदन करूं ? जगचिंतामणो० जं किंचि० नमुत्थुणं० अरिहंत चेइआणं० पुक्खरवरदी० सिद्धाणं वुद्धाणं० वेयावच्चगराणं० नमोऽहत् संसारदावा जावंति चेइआई. खमा० जावंत. उवसग्गहरं० जयवीयरायः आयरिअ उवज्झाए० सयणासण. सुयदेवयाए. जीसे खित्ते. ज्ञानादिगुण यस्या क्षेत्रं० [साध्वीनां कमलदल] नमोऽस्तु० वरकणय विसाललोचन । पर्यन्तः | तेषामर्थः । नवकार करेमि भंते चत्तारि मंगलं. इच्छामि पडिक्कमिउं० पगान सज्झाय० ॥ अर्थः॥ खमा अवधिः । खमा० ४.। पञ्चमं आव। अन्नत्य उससिएणं । अर्थः। खमा० अविधिः। खमा० ४। षष्ठं आव० । पञ्चक्खाणं-नवकारसी-पोरिसिं-साढपोरिसिं-परिमुढअवढं-एगासणं-बियासणं-आयंबिलंएकलठाणं० सूरे उग्गए अभत्तटुं० विगइओ निश्विगइअं० मुट्ठिसहिअं० गंठसंहिअं• अन्नत्थणा सहसा. पच्छन्न दिसा० साह सागारिआ० आउं० गुरु० परिट्ठावणिया० पाणस्स० लेवेणवा. वोसिरे ॥ दिवसचरिमं पञ्चक्खामि चउविहंवि आहारं असणं ४० अन्नत्थ । पाणहार दिवसचरिमं० फासियं-पालियं
॥८४॥
W
Jain Educatio
ww.jainelibrary.org
For Private & Personal Use Only
n
al