SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ CRE सोहि-तीरिअं-किट्टी-आराहि-जं च न आराहि तस्स मिच्छामि दुक्कडम् ॥ तेषां अर्थः॥खमा० अविधि० आशातना मि०दु०॥खमा० इच्छा संदि० भग० मुहपत्ति पडिलेहं ? "पडिलेहेह" मुहपत्ति। वन्दनकद्वयं । इच्छा० संदि०भग अनुओग आढवू ? । “आढवेह" । इच्छं । खमा० इच्छा. अनुओग आढवावणीअं काउं करूं? । “करेह" । इच्छं० अनु० आढ० करेमि काउ० अन्नत्थ० । एक नवकार काउ० । प्रगट नवकार खमा. वायणादि ४ । नवकारपूर्वकं "नाणं पंचविह० वायणादि ४ क्षमा०॥ दशवैकालिक पढमं अज्झयणं "धम्मो० मंगलमुक्किट्ठ गाथा पंचकम् ॥ इति दुमपुस्फिअ अञ्झयणं ॥१॥ गाथा अर्थः॥ वायणादि खमा० ४॥ कहनु कुजा सामन्नं० जहा से पुरिसोत्तमो त्तिबेमि० इति द्वितीयं सामन्न पूब्विय नाम अज्झयणं० ॥२॥ गाथा अर्थः ॥ वायणादि खमा०४॥ अथ तृतीयं अज्झयणं-संजमे सुटिअप्पाणं. ताइणो परिनिव्वुडे तिबेमि ॥ गाथा अर्थः इति खुडिअगतियारकहा नाम तइअं अज्झयणं ॥३॥ अथ चतुर्थ अज्झयणं-सुयं मे आउसं तेणं० कम्मुणा न विराहिजासि तिबेमि गाथा अर्थः । इति छज्जीवणिया नाम चउत्थं अज्झयणं ॥४॥ वन्दनक द्वयं । अविधि आशा मि०दु०॥ पुनः सायंकालिन क्रिया० (यदि योगोदहनान्तराले अनुयोगं क्रियते) खमा० इच्छा० संदि० स्थंडिल(पडिलेहशु) पडिलेहुं ? (साध्वीनां तु खमा० इच्छा०दिशाशुद्धि करशुं । अविधि०॥ इति अनुओग विधिः सम्पूर्णम् ॥ A SEARCREASIA मा.दि.१५ Jain Ediyim For Private & Personal use only lainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy