________________
आचारदिनकरः
11 64 11
Jain Education In
अथ उपस्थापनाविधि.
इह हि प्रव्रज्याग्रहणमात्रेण सामायिकयतित्वेन भगवन्तोऽर्हन्तः, अजितादि द्वाविंशति तीर्थकर सांधु साधव्यः, यतित्वमाप्नुवन्ति । त अतिरिक्ताः साधुसाधव्यः मण्डलीप्रवेशपूर्व आवश्यक - दशवैकालिक योगोहनं विदध्यात् । षडावश्यकाध्ययनानि-दशवैकालिक चत्वारोऽध्ययनानां योगोद्रहन पूर्णे उपस्थापनाविधि क्रियते । प्रथमं नंदिविधिः यावत् प्रदक्षिणा मुहपत्ति प्रतिलिखनं क्षमा० इच्छकारि भग० तुम्हे अम्ह पंचमहव्वयं तहा राइभोयणं वेरमणं वेरमणं छहं आरोवावणी- नंदिकरावणी वासनिवखेवं करेह । करेमि " " इच्छं" - खमा० इच्छ० भग० पंच महत्वय-राइभोयणं छई आरोवावणी- नंदि करावणी वासनिक्खेवावणी देववंदावो, वंदावेमि-चैत्यवन्दन पूर्ववत् यावत् जयवीयराय-वन्दनकं खमा० इच्छ० ग० तुम्हे अम्ह पंचमहव्वय-राइभोगणं वेरमण छई आरो० नंदि करावणी - वास० देववंदा० नंदिसूत्र संभलावणी - नंदि० कडावणी क० को "करेह”, “इच्छं" खमा० इच्छ० भग० तुम्हे अम्ह पंच० रा० छ० आरो० नंदि० वास० देववंदा० नंदि० २ करेमि काउ० अन्नत्थ० काउ० लोगस्स ० सागर० । प्रगट लोगस्स० । खमा० इच्छ० भग० पसाय करी मम नंदीसूत्र संभलावोजी "नवकार सहियं नंदिपाठः त्रिः । वास० नित्थारपार गाहोह । “तहत्ति” । खभा० इच्छा० संदि० भग० नंदिसूत्र कड्दु ? " इच्छे" "नाणं पंचविहं० इमं पुण पठवणं पडुच- मुनिने- पंचमहद्द्वय राइभोयणवेरमणं छठ्ठे आरो० नंदि पवत्तेह" नित्यार० "तहत्ति" ।
Por Private & Personal Use Only
विभागः १
प्रव्रज्या
विधिः
| ॥ ८५ ॥
v.jainelibrary.org