________________
SCHUSSTRASSHOUSHA
खमा० इच्छ० भग० तुम्हे अम्ह पंचमह राइ० छटुं आरोवावणी काउ करावो "करेह" इच्छं" खमा० इच्छ० भग० करेमिकाउस्स० सागरवर प्रगट लोगस्स । खमा० इच्छ. भग० पसाय करी मम पंचमहव्वयदंडक उच्चरावोजी । गुमः नवकार पूर्वकं आलापकानि उच्चारयन्ति । यथा
पढमेभंते ! महत्वए पाणाइवायाओवेरमण सव्वं भते पाणाइवायं पञ्चक्रकामि, से सुहम वा बायर वा तसं वा थावरं वा नेव सयं पाणे अइवाइजा, नेवन्नेहिं पाणे अइवायाविजा पाणे अइवायंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते ! महव्वए उवडिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥१॥ प्रथम महावतालापकः एवं त्रिरुचार्य ॥ एवं सर्वेप्या लापकाः । अथ प्रथम व्रत शिक्षादातव्या । ___अहावरे दुच्चे भंते ! महव्वए मुसावायाओ वेरमणं सव्वं भंते मुसावायं पञ्चक्खामि से कोहा वा लोहा वा भया वा हासा वा नेवसयं मुसं वइज्जा, नेवन्नेहिं मुसं वायाविजा मुसं वयंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कापणं न करेमि न कारवेभि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि दुच्चे भंते ? महव्वए उवधिओमि सव्वाओ मुसावायाओ वेरमणं ॥ २॥ अथ द्वितीयालापकः शिक्षा ।
Jan Education inte
For Private & Personal Use Only
Allak.jainelibrary.org