________________
विभागः१ प्रव्रज्याविधिः
भाचार
अहावरे तच्चे भंते ! महव्वए अदिनादाणाओ वेरमणं सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि से गामे दिनकरः
वा नगरे वा रण्णेवा, अप्पं वा वहं वा अणुं वा थुलं वा चित्तमंत्तं वा अचितमंतं वा नेव सयं अदिन्नं
गिहिज्जा नेवमयं अदिन्नं गिहाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावजीवाए तिविहं ॥८६॥
तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेभि करंतंपि अन्नं न समणुजाणामि तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते महव्वए उवडिओमि सवाओ अदिन्नादाणाओ वेरमणं ॥३॥
अहावरे चउत्थे भंते ! महत्वए मेहुणाओ वेरमणं सव्वं भंते ! मेहुणं पच्चक्कामि, से दिव्वं वा माणुसं वा तिरिक्खजोणि वा नेव सयं मेहणं सेविजा, नेवन्नेहिं मेहणं सेवाविजा मेहणं सेवंतेवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहं तिविहेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि चउत्थे भंते महब्बए | उवडिओमि सव्वाओ मेहुणाओ वेरमण ॥ ४॥
अहावरे पंचमे भंते ! महब्वए परिग्गहाओ वेरमणं सव्वं भंते ! परिग्गहं पञ्चक्रकामि से अप्पं वा बहुं वा अणुं वा थुलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिण्हि जा नेवन्नेहिं परिग्गहं परि|| गिहाविजा, परिग्गहं परिग्गिण्हंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए
Jan Education
Fer Private & Personal use only
M
ainelibrary.org