SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ BASIRAHASABHARA कारणं न करेमि न कारवेमि करतपि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि पंचमे भंते ! महन्वए उवडिओमि सव्वाओ परिग्गहाओ वेरमणं ॥५॥ ___अहावरे छट्टे भंते ! वो राइभोअणाओ वेरमणं सव्वं भंते? राइभोअणं पचक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राई भुंजेजा नेवन्नेहिं राई भुंजाविजा राइ भुजंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. ॥ छट्टे भंते ! वए उवहिओमि सव्वाओ राइभोअणाओ वेरमणं ॥६॥ प्रशस्त लग्नावसरे नमस्कापूर्वकं त्रिशः "इच्चेइयाई पंचमहव्वयाई राइभोअणवेरमणछट्ठाई अत्तहिअट्टआए उवसंपजित्ताणं विहरामि ॥१॥ शिष्यः इच्छामो अणुसहि नमो खमासमणाणं- क्षमा० इच्छ० भग० तुम्हे अम्ह पंचमहव्वयं राइभोयण वेरमण छटुं "आरोवेहं"-गुरुः "आरोवेमि" शिष्यः "इच्छं" क्षमा० संदिसह किं भणामि ? गुरुः & "वंदित्ता पवेह" शिष्यः इच्छं० क्षमा० इच्छ० भग० तुम्हे अम्ह पंचमहव्वयं राइभोयण वेरमण छ8 आरोवियं इच्छामो अणुसहि । गुमः आरोवियं २ खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभयेणं सम्मं | धारिजाहि अन्नेसिं पवेजाहि गुरुगुणगणेहिं बुडिजाहि, निस्थारपारगाहोह । शिष्यः "तहत्ति" । क्षमा० ४४ Jan Education Seal For Private & Personal Use Only jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy