________________
आचारः दिनकरः
| विभागः१ प्रव्रज्याविधिः
॥८७॥
तुम्हाणं पवेइ संदिसह साहणं पवेमि । गुरुः "पवेह"। शिष्यः "इच्छं-खमा० समवसरणं (नाणं) नमस्कारपूर्वकं त्रि प्रदक्षिणयति । संघो गुरुश्च नवदीक्षितोपरि वासं विधत्तः । शिष्यः क्षमा० तुम्हाणं पबेइयं साहणं पवेइअं संदिसह काउसग्गं करेमि गुरु: "करेह' । शिष्यः "इच्छं. क्षमा० इच्छ० भग तुम्हे अम्ह पंच० राइ० आरोवावणी स्थिरीकरावणी करेमि काउ० अन्नत्थ० लोगस्स० सागरवर० प्रगट लोगस्स। क्षमा० अविधि आशातनाक्षमा० इच्छा० संदि० भग० पवेयणा मुहपत्ति पडिलेहं ? । गुरुः “पडिलेहेह"। मुहपत्तिः। द्वादशावर्त वन्दनके ॥ इच्छा० संदि० भग० पवेय| पवेउं ? गुरुः “पवेह" । शिष्यः इच्छं क्षमा० इच्छाकारि० पंच० राइ० आरो० नंदि० वास० देव० नंदिसूत्र कढ़ा० काउ० पंच० स्थिरी० काउ० करावणी पाली "तप करश्यु" गुरु: "करज्यो" शिष्यःक्षमा० इच्छ० भग० पसाय करी पच्चक्खाणनी आश देशोजी। गुरु यथाशक्ति आचाम्लोपवासादिकं प्रत्याख्यानं दत्ते । वन्दनके । इच्छा० बेसणे संदिसाहु ? गुरुः संदिसह । शिष्यः इच्छं-क्षमा० इच्छा बेसणे ठाउं ? गुरु: "ठाएहं"। इच्छं० खमा० अविधिः। क्षमा० "इच्छ० भग० पसाउ करी मम दिग्बंध करावोजी" । गुरुः “करेमि” दिग्बन्धः । प्रव्रज्याविधिवत् । क्षमा० इच्छ. भग० मम मंतपयाणं करेह ॥ मन्त्रप्रदानमपि-प्रव्रज्यावत् ॥खमा० इच्छ० भग. सज्झाय करूं? गुरुः "करेह"-पूर्ववत् ॥ क्षमा० इच्छभग हितशिक्षा प्रसाद करशोजी। गुरुः चत्तारिपरमगाणीत्यादिकं सोपनयं शालिकण पश्चक ज्ञात विषयकमुपदेशमाचक्षते ॥ ततः शिष्यः क्षमा० ईर्यापथिकी प्रतिक्रम्यः
॥८७॥
Jan Education in
For Private & Personal Use Only
Mainelibrary.org