________________
ते शान्तये सह भवन्तु सुरासुरीभिः सदद्रष्टयो निखिल विघ्नविघातदक्षाः॥८॥ प्रगट नवकार-नमुत्थुणं. जावंति चेइआई जावंत केविसाह. नमोऽहेत. पंचपरमेष्ठिस्तव:
ॐमिति नमो भगवओ अरिहंत सिद्धायरिय उवज्झाय ।
वरसव्वसाह मुणि संघ धम्म तित्थप्पवयणस्स ॥१॥ सप्पणव नमो तह भगवइ-सुयदेवाइ सुहयाए । सिवसंति देवयाए सिव पवयण देवयाणं च ॥२॥ इंदागणिजम नेरइअ वरुणवाउ कुबेर ईसाणा। बंभो नागुत्तिदसण्ह-मविय सुदिसाणपालाणं ॥३॥ सोमयमवरुणवेसमण वासवाणं तहेव पंचण्हं । तह लोगपालयाणं सुराइ गहाणय नवण्हं ॥४॥ साहंतस्स समक्खं मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ जिणाइ नवकारओ धणियं ॥५॥
जयवियराय. संपूर्ण । इति चैत्यद्वारं तृतीयम् ॥ ततः प्रतिमायां :पटावरणं कृत्वा स्थापनाचार्य समक्षं वन्दनके० [अत्र दीक्षाविधौ यद्यपि प्राचीन | विध्याद्यनुसारेण नन्दिसूत्रश्रावणं न दृश्यते तथाप्याधुनिका नन्दीसूत्रं श्रावयन्ति-इति तन्निमित्तक वन्दनकायोत्सर्गादिकमप्युच्यते श्रमा० इच्छकारि-भगवन्-तुम्हे अम्हं सम्यक्त्व सामायिक श्रुतसामायिकसर्वविरति सामायिक आरोवावणी-नंदिसूत्रकडावणी-वासनिक्खेव करावणी-देववंदावणी-नंदिसूत्रसंभलावणी काउ० करूं? करेह । इच्छं-क्षमा० इच्छकारि० भग०-सम्यक्त्व०३. आरो० नंदि० वास.
RASARSA
४१
an Education Intel
For Private & Personal Use Only
ainelibrary.org