________________
आचारदिनकरः
विभागः: प्रव्रज्याविधिः
॥८
॥
|विंशतिस्तव (लोगस्स) सागरवरगंभीरा यावत् ] नमोऽर्हत.
श्री शान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् ।
नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥५॥ श्री द्वादशाङ्गी आराधनार्थ करेमि काउ. वंदणवत्तिआए. अन्नत्थ० काउ० (एक नवकार)-नमोऽहत्.
सकलार्थसिद्धिसाधन बीजोपांगा सदास्फुरदुपाङ्गा ।
भवतादनुपहतमहा-तमोपहा द्वादशांगी वः॥५॥ श्री श्रुतदेवता आराधनार्थ करेमि काउ० अन्नत्थ० [ काउ० एक नवकार]
नमोऽर्हत , वद्वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः ।
रंगत्तरंगमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६॥ शासनदेवता आराधनार्थ करेमि काउ. अन्नत्थ० (एक नवकार) नमोऽहत्-उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः
तमिह समीहितकृते स्युः शासनदेवता भवताम् ॥ ७॥ समस्तवेयावच्चगराणं संतिकराणं सम्मदिहिसमाहिगराणं करेमि काउ० (एक नवकार) नमोऽहत.
सद्धेऽत्र ये गुरुगुणौघनिघेसुवैया-वृत्यादि कृत्य करणैक निबद्ध कक्षाः
॥ ८०॥
Jan Education Internet
For Private & Personal Use Only
Clinelibrary.org
ब