SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः: प्रव्रज्याविधिः ॥८ ॥ |विंशतिस्तव (लोगस्स) सागरवरगंभीरा यावत् ] नमोऽर्हत. श्री शान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः सुशान्तिदाः सन्तु सन्ति जने ॥५॥ श्री द्वादशाङ्गी आराधनार्थ करेमि काउ. वंदणवत्तिआए. अन्नत्थ० काउ० (एक नवकार)-नमोऽहत्. सकलार्थसिद्धिसाधन बीजोपांगा सदास्फुरदुपाङ्गा । भवतादनुपहतमहा-तमोपहा द्वादशांगी वः॥५॥ श्री श्रुतदेवता आराधनार्थ करेमि काउ० अन्नत्थ० [ काउ० एक नवकार] नमोऽर्हत , वद्वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वति गमेच्छुः । रंगत्तरंगमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६॥ शासनदेवता आराधनार्थ करेमि काउ. अन्नत्थ० (एक नवकार) नमोऽहत्-उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः तमिह समीहितकृते स्युः शासनदेवता भवताम् ॥ ७॥ समस्तवेयावच्चगराणं संतिकराणं सम्मदिहिसमाहिगराणं करेमि काउ० (एक नवकार) नमोऽहत. सद्धेऽत्र ये गुरुगुणौघनिघेसुवैया-वृत्यादि कृत्य करणैक निबद्ध कक्षाः ॥ ८०॥ Jan Education Internet For Private & Personal Use Only Clinelibrary.org ब
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy