________________
Jain Education Internati
"इच्छे” भणित्वा चैत्यवन्दनमुद्रयो पविशति - गुरुः चैत्यवन्दनं कारापयति यथाचैत्यवन्दनं — ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ह्रीँ धरणेन्द्रवैरोदया पद्मादेवी युतायते ॥१॥
शान्ति तुष्टि महापुष्टि धृतिकीर्ति विधायिने । ॐ ह्रीं विव्यालबैताल सर्वाधिव्याधिनाशिने ॥ २ ॥ ॐ जयाजिताख्या विजयाख्या- पराजितयान्वितः । दिशांपाले ग्रहै र्यक्षै विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसायनमस्तत्र त्रैलोक्यनाथताम् । चतुष्षष्टिसुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशङ्केश्वरमन्डन पार्श्वजिनप्रणतकल्पतरुकल्प । चूरय दुष्ट व्रातं पूरय मे वाञ्छितं नाथ ॥५॥ किंचि० नमुत्थुणं० अरिहंतचेइआनं० अन्नत्थ० उक्त्वा पंचपरमेष्टिमन्त्र काउ० ( एक नवकार ) शिष्य कायोत्सर्गे स्थित्वा शृणोति गुरु (पारयित्वा ) स्तुतिः - नमोऽर्हत०
अस्तनोतु स श्रेयः श्रियं यद्ध्यानतो नरैः अप्यैन्द्री सकलाऽवैहि रंहसा सहसौच्यत ॥ १ ॥ प्रगट लोगस्स० सव्वलोए अरिहंत चेइयाणं० अन्नत्थ० काउ० ( एक नवकार) द्वितीया स्तुति:ओमिति मन्ता यच्छासनस्य नन्ता सदा यदङ्घींच, आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥ २ ॥ पुख्खर वरदी० सुअस्स भगवओ. वंदणवत्तिआए अन्नत्थ० काउ० (एक नवकार) स्तुति. नवतत्वयुता त्रिपदीश्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्यानन्दा-स्या जैनगोर्जीयात् ॥ ३ ॥ सिद्धाणं बुद्धाणं० श्री शान्तिनाथ आराधनार्थं करेमि काउ० बंदणवत्तिआए० अन्नत्थ० [काउ० चतु
For Private & Personal Use Only
library.org