________________
आचार: दिनकरः
॥७९॥
नाणस्स; कौवेर्या ॐ ह्रीं नमो दसणस्स । ईशान्यां ॐ ही नमो चारित्तस्स एवं मनसैव स्थापयेत् । यन्त्रम् || विभागः ततः स्वमन्त्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् । यथा पञ्चपरमिट्टि १ सुरहि २ सोहग्ग ३ गरुड ४
प्रव्रज्या
विधिः पउमाय ५ । मुग्गर कराय ७ सत्तउ कायब्वा गंधदाणम्मि । प्रत्येकमुद्रयकैकवारमिति सप्तवारं वासाभि मंत्रणं। पवज्जोवठावणगणिजोग पइट्ठा उत्तमठपडित्तिमाइ सुकज्जे सत्तधाराउ, जवियाए गंधखेव कए नित्थार पारगो होह पुआसकारिओ होह। आदेशपूर्वकं खमा० ईर्यापथिकी प्रतिक्रामति । ततः खमा० दत्वा इच्छाकारेण संदिसह भगवन् “वसहि पवेउं ?" इत्यादेशं मार्गयति । गुरु "पवेह" शिष्य "इच्छं" क्षमाश्रमणं दत्त्वा भगवन् “सुद्धा वसहि" गुरु "तहत्ति” पुनः क्षमा० इच्छा० संदि० भग० मुहपत्ती पडिलेहं ? गुरु "पडिलेहेह" शिष्य "इच्छं" उक्त्वा मुहपतिं प्रतिलेखयति । पुनः क्षमा० इच्छकारि भगवन् तुम्हे अम्ह सम्यक्त्व-सामायिक-श्रुतसामायिक-सर्वविरति सामायिक आरोवावणी नंदीकरावणी वासनिक्खेवं करेह । गुरु-"करेमि" शिष्य "इच्छं" भणित्वा गुर्वन्तिकेऽर्धावनतकायो विनयतयावतिष्ठते । ततो गुरुः वर्धमानविद्याभिमन्त्रित वासचूर्णमुष्टिमादाय भव्वस्स (भव्वाए) सम्यक्त्वसामायिक ३ आरोव नंदीपवत्तेह नित्थारपारगाहोह इति भणन् वासचूर्ण विनेयशोर्षे निद्धाति । शिष्य "तहत्ति" इति वासद्वारं । ततः खमा० इच्छकारि भगवन् तुम्हे अम्ह सम्य०३ आरोवावणी नंदीकरावणी वासनिक्खेव करावणी देवे वंदावेह गुरु-"वंदेह"। खमा० इच्छा० संदि० भगवन् चैत्यवंदन करूं-गुरु-“करेह" शिष्य
For Private & Personal Use Only
॥ ७९
Jan Education inter
Winelibrary.org