SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मुखकोश-जानुस्थ-भव्यश्राद्धकरयुगवृतगंधभाजनस्थान् गन्धानभिमन्त्रयते। अनामिकाङ्गुल्या प्रथम मध्येविशन् दक्षिणावर्तस्तदुपरि स्वस्तिकः तन्मध्ये प्रणवः ततः ऐन्द्रयां वारुण्यन्तं कौबेर्यायम्यन्तं ऐशान्या नैरुत्यन्तं आग्नेया-वायव्यन्तं च यावद रेखा चतुष्टयेनाष्टारं चक्रं कृत्वा मध्ये मूलबीजं त्रिवेष्टितं क्राँकारान्तं लिखेत् । ऐन्द्रयादिशि मूलबीजाक्षराभिमुख मन्त्राक्षराणि चिन्तयन् ॐ ह्रीं नमोऽरिहन्ताणं, इति प्रथम परमेष्टिपदं तत्र स्थापयेत् । एवं यावत् पश्चिमायां ॐ ह्रीँ नमो लोए सव्वसाहणं । वायव्यां ॐ नमो सव साहन मिहीनमोलोए SAROSAGARRORISAIRSAGA उहानगोशिहाण KANTIPURepal i नमो आयरिस उहाँनमोचारितरसcDURead cui हीनोदसणार उहीलमो अरि मा.दि.१४५ Jain Educe Yo l For Private & Personal Use Only Sibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy