________________
मुखकोश-जानुस्थ-भव्यश्राद्धकरयुगवृतगंधभाजनस्थान् गन्धानभिमन्त्रयते। अनामिकाङ्गुल्या प्रथम मध्येविशन् दक्षिणावर्तस्तदुपरि स्वस्तिकः तन्मध्ये प्रणवः ततः ऐन्द्रयां वारुण्यन्तं कौबेर्यायम्यन्तं ऐशान्या नैरुत्यन्तं आग्नेया-वायव्यन्तं च यावद रेखा चतुष्टयेनाष्टारं चक्रं कृत्वा मध्ये मूलबीजं त्रिवेष्टितं क्राँकारान्तं लिखेत् । ऐन्द्रयादिशि मूलबीजाक्षराभिमुख मन्त्राक्षराणि चिन्तयन् ॐ ह्रीं नमोऽरिहन्ताणं, इति प्रथम परमेष्टिपदं तत्र स्थापयेत् । एवं यावत् पश्चिमायां ॐ ह्रीँ नमो लोए सव्वसाहणं । वायव्यां ॐ नमो
सव साहन मिहीनमोलोए
SAROSAGARRORISAIRSAGA
उहानगोशिहाण KANTIPURepal
i नमो आयरिस
उहाँनमोचारितरसcDURead
cui
हीनोदसणार
उहीलमो अरि
मा.दि.१४५
Jain Educe Yo
l
For Private & Personal Use Only
Sibrary.org