________________
आचारदिनकरः
।। ७८॥
| पत्रिनवान्त्यगोऽष्टमसुतव्येकादशो मन्दगो लग्नांशादिगुरुज्ञचण्डमहसां शोरेश्च दीक्षाविधौ॥ ६॥ रवि-६ विभागः १ स्तृतीयो दशमः शशाङ्को जीवेन्दुजावन्तिमनाशवर्जी । केन्द्राष्टव| भृगुजस्त्रिशत्रुसंस्थः शनिः प्रव्रजने मतो
प्रव्रज्या
विधि: ऽन्यैः ॥ ७॥ शुक्राङ्गारकमन्दानां नाभीष्टः सप्तमः शशी। तमाकेतू तु दीक्षायां प्रतिष्ठावच्छुभाशुभौ ॥ ८॥ कलहभयजीवनाशनधनहानिविपत्तिनृपतिभीतिकरः । प्रव्रज्यायां नेष्टो भौमादियुतः क्षपानाथः ॥९॥" एवंविधे लग्ने प्रथम दीक्षाप्रारंभः। दीक्षणीयः स्वपितृपक्षगृहाहा स्वमातृपक्षगृहादा स्वसंबन्धिगृहाहा संवन्धिकृतान्यगृहस्थगृहाद्वा नरयानतुरङ्गशिविकारूढः कृतविवाहोचितमङ्गलगानवाद्यमहोत्सवः स्वस्वर्णप्रभूतोचितवेषालङ्कारधारी चैत्येष्वहत्प्रतिमाः संपूज्य तथैव गुरुवसतिमागच्छेत् । दारं-पुच्छा १ वासे २ चिइ ३ वेस ४ वंदणु-५ स्सग्ग ६ लग्ग अतिअं७ समइअतिय तिपयाहिणं ८ उस्सग्गो ९ नाम १० अणुसट्ठी ११ महादानं च दत्वा सर्वदर्शनानि प्रोणयेत्, महोत्सवपूर्वकं गुरुसमीपमागच्छेत् तत्र पृच्छा कस्त्वं ? केन वा कारणेन प्रजिष्यसीत्यादि पृच्छाशुद्धः शुभशकुनैः प्रवर्धितोत्साहश्च प्रशस्तदिवसे क्रियाऽऽरंभः प्राच्याभिमुखः शिष्यः उत्तराभिमुखो गुरुः सहर्षमर्धावनवतीभूय गुरुसम्मुखं तिष्ठेत् । अक्षतनारीकेलीफल भृताअलिः समवसरणं त्रिः प्रदक्षिणयेत् । फलं नंयंतिके स्थापयति । ततो गुरुः शिरो १ मुख २ हृन्नाभ्यधोगात्राणि आरोहावरोहारोह क्रमेण क्षि-प-ॐ-स्वा-हा इत्येतैरक्षरैर्दक्षिणकरानामिकया स्पृशन् प्रथम स्वस्या- ॥७८॥ त्मरक्षां कृत्वा ततः शिष्यस्यापि करोति । ततः गुरुः-सरिमन्त्रेणतदन्यस्तु वर्धमानविद्यया कृतोत्तरासङ्गः
For Private & Personal Use Only
Jain Education in
Www.jainelibrary.org