________________
आचार
दिनकरः
॥२४५॥
Jain Education
इति प्रकारान्तरेण ग्रहपूजा ॥
अथ ग्रहशान्तिस्नानानि ॥ अथ लोकोपचारेण ग्रहशान्त्यर्थं स्नानानि यथा ॥ - “ मनःशिलैलासुरदारुकुङ्कुमैरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमस्थिते रवौ शुभावहं स्नानमुदीरितं बुधैः ॥ १ ॥ पञ्चगव्यगजदानविमित्रैः शङ्खशुक्तिकुमुदस्फटिकैश्व । शीतरश्मिकृतवैकृतहर्तृ स्नानमेतदुदितं नृपतीनाम् ॥ २ ॥ विल्वचन्दनबलारुणपुष्पैर्हि इगुलूक फलिनीच कुलैश्व । स्नानमद्भिरिह मांसियुताभिर्भीमदौस्थ्यविनिवारणमाहुः ॥ ३ ॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूल हेमभिः । स्नानमुक्तमिदमत्र भूभृतां बौधजाऽशुभवि नाशनं बुधैः ॥ ४ ॥ मालतीकुसुमशुभ्रसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः । मिश्रमम्बु मधुकेन च स्फुटं वैकृतं गुरुकृतं निकृन्तति ॥ ५ ॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कुमैः । स्नानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः ॥ ६ ॥ असिततिलाञ्जनरोधवलाभिः शतकुसुमाघनलाजयुताभिः । रवितनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः ||७|| सदौषधैर्यान्ति गदा विनाशं यथा यथा दुःखभयानि तन्त्रैः । तथोदितस्नानविधानतोऽपि ग्रहाशुभं नाशमुपैत्यवश्यम् ॥ ८ ॥ अर्काब्राह्ममहीरुहास्खदिरतोऽपामार्गतः पिप्लादाद्रौदुम्बरशाखिनोप्यथ शमीदूर्वाकुशेभ्यः क्रमात् । सूर्यादिग्रहमण्डलस्य समिधो होमाय कार्या बुधैः सुस्निग्धाः सरलाश्च वोवनिचिताः (१) प्रादेशमात्राश्च ताः ॥ ९ ॥ धेनुः शङ्खोऽरुणरुचिवृषः का वनं पीतवस्त्र श्वेताश्वः सुरभिसिता कृष्णलोहं महाजः । सूर्यादीनां मुनिभिरुदिता दक्षिणास्तद्ग्रहाणां
For Private & Personal Use Only
॥२४५॥
w.jainelibrary.org