________________
कपूरवाल १ नैवेद्यंवटक ९ पहिरावणीजादखण्ड १ द्रामु १ लोह ९ होम०॥२॥ मङ्गलपूजने-कुङ्कुमेन मङ्गलो लिख्यते । पात्री ९पत्र ९ पूग ९ नारङ्ग १ काचाकपूरवालु १ नैवेद्यलाडूसत्कचूरि रक्तपटला खण्ड १ पहिरावणीमुद्रा १ लोहडिया ९ होमः ॥३॥ बुधपूजने-गोरोचनामयं बुधबिम्बं लिख्यते । पात्री ९ पत्र ९ पूग ९ करुणाफल १ काचाकपूरवाल १ नैवेद्यदलासत्कबाकुला पाइली ९ मुद्रा १ लोहडिया ९ परिधापनिका सोवनवल उखण्ड १ होमः॥४॥ बृहस्पतिपूजने-सुवर्णमयोऽथवा कुङ्कममयो जिनस्याग्रे लिख्यते। पीतयज्ञोपवीत १ पात्री ९ पूग ९ काचाका नैवेद्य घूघरीमाणा ३ पहि० अगहिलखण्ड १ मुद्रा १ लो ९दाडिमफल १ होम० ॥५॥ शुक्रपूजने-रूप्यमयोऽथवा कुङ्कममयो जिनस्याग्रे लिख्यते । चन्द्रप्रभस्य पात्री ९पत्र ९ पूग ९ काचाक केलाफल ९ पहिरावणी जादरुखण्ड १ मुद्रा १ लोह ९ नैवेद्य मुहाली ९ होमः ॥६॥ शनिपूजने-लोहमयः कस्तूरीमयो वा शनिलिख्यते । पात्री ९ पत्र ९ पूग ९ काचाक० नालिकेर १ नै० तिलवटि परिधापनिका कृष्णपटोलाखण्ड १ लो० ९ होम०॥७॥ राहुपूजने–कस्तूरीमयो राहुलिख्यते । पात्री ९पत्र ९ पूग ९ काचाक० वटकानि नैवेद्य मुद्रा १ लो० ९ पहिरावणी पाटु खण्ड १ नालिकेर १ होमः॥८॥ ॥ विल्कलतारकगमनविधिः॥ यदा उच्चालके गम्यते तदा शुक्र अस्तंगते चल्यते । यदा शुक्रो दृश्यते तदा स्थित्वा कुलाडकं जलमृत्तिकाभ्यां भृत्वा मार्गे खनित्वा क्षिपेत् तदुपरि गम्यते । यत्र ग्रामे स्थीयते ततो ग्रामादग्रभूमौ गत्वा पश्चाद्याघुटथ ग्रामे स्थीयते तारकपीडा न भवति ॥
www.jainelibrary.org
Jain Educatio
n
For Private & Personal Use Only
al