________________
आचार
दिनकरः
॥२४४॥
मूलमन्त्रेण अष्टोत्तरशताहतिप्रमाणः । समिधः सर्वत्र पिप्पलन्यग्रोधप्लक्षमण्यः। तन्दुलश्वेतवस्त्रतुरगदानं ॥१॥ चन्द्रशान्तिके-घृतसरूषधिहोमः । तन्दुलमुक्ताफलश्वेतवस्त्रदानम् ॥२॥ मङ्गलशान्तिके-घृतमधुसर्वधातुहोमः रक्ताम्बररक्ततुरगदानं ॥३।। वुधशान्तिके-घृतमधुप्रियगुहोमः मरकतधेनुदानं ॥४॥ गुरुशान्तिके
-वृतमधुयवतिलहोमः स्वर्णपीतवस्त्रदानं ॥५॥ शुक्रशान्तिके-पञ्चगव्यहोमः श्वतरत्नधेनुदानं ॥६॥शनिशान्तिके-तिलघृतहोमः कृष्णगोवृषभनीलमणिदानं ॥७॥ राहुशान्तिके-तिलघृतहोमः छागशस्त्रादिदानं ॥ ८॥ केतुशान्तौ तिल घृतहोमः ऊर्णालोहदानं ॥९॥ होमे कुण्डं त्रिकोणमेव । ॐ नमः सूर्यसोमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुभ्यो ग्रहेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः ३ह ग्रहशान्ति के आगच्छन्तु २ इदमध्य आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा ॥ इति ग्रहाणां संकुलपूजा ॥
प्रकारान्तरेण ग्रहपूजा ॥ अथवा अन्यच्च ग्रहाणां पूजा बालावबोधाय देशभाषयैव यथा-श्रीआदिनाथस्याग्रे कुङ्कमश्रीखण्डमयं रविबिम्ब लिख्यते । बिम्बपट्टलिकायां पात्री ९ पूग ९पत्र ९ नालिकेर १ काचाकपूरवालु १ नैवेद्यलापसीपाइली ९ पीतपटडलाखंडु १ पहिरावणी द्रामु १ लोह ९ होमस्तिलयवघृतेन क्रियते ॥१॥ सोमपूजने --श्रीखण्डमयं चन्द्रबिम्बं श्रीचन्द्रप्रभस्याग्रे लिखनीयं । पात्री ९ पत्र ९ पूग ९ बीजपूर १ काचा
॥२४४॥
Jan Education in
For Private & Personal use only
M
inelibrary.org