________________
कर
गाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शेषं० ॥ “पुलिन्दविषये जातोऽनेकवर्णोऽहिरूपभृत् । आश्लेषायां सदा क्रूरः शिखिभौमतनुः फणी ॥१॥ पुण्डरीककन्धश्च कपालतोरणः खलः । कीलकस्तामसो धूमो नानानामोपलक्षितः ॥२॥ मल्ले श्रीपार्श्वनाथस्य नामधेयेन राक्ष्यसौ । दाडिमैश्च विचित्रास्तय॑ते चित्रपूजया ॥३॥ राहोः सप्तमराशिस्थः कारणे दृश्यतेऽम्बरे । अशुभोऽपि शुभो नित्यं केतुर्लोके महाग्रहः ॥ ४॥ इति केतुपूजा ॥ ९॥ ॥ ततो नवग्रहपीठोपरि सदशाच्यङ्गनव्यवस्त्रं नवहस्तप्रमाणं दद्यात् ॥ "जिननामकृतोचारा देशनक्षत्रवर्णकैः । स्तुताश्च पूजिता भक्त्या ग्रहाः सन्तु सुखावहाः॥१॥ जिननामाग्रतः स्थित्वा ग्रहाणां सुख हेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरं नरः।।२॥ एवं यथानामकृताभिषेका आलेपन,पनपूजनैश्च । फलैश्च नैवेद्यवरैजिनानां नाम्ना ग्रहेन्द्रा: शुभदा भवन्तु ॥ ३॥ साधुभ्यो दीयते दानं महोत्साहो जिनालये । चतुर्विधस्य संघस्य बहमानेन पूजनम् ॥ ४॥ भद्रबाहरुवाचेदं पञ्चमः श्रुतकेवली। विद्याप्रवाइतः पूर्वांद ग्रहशान्तिविधिं शुभम् ।। ५॥” ग्रहाणां सर्वेषां मध्योक्तपुष्पफलनैवेद्यः पूजनम् । अन्यच्च सूर्यादीनां ग्रहाणां क्रमेण पुष्पाणि पूजार्थ-रक्तकरवीर १ कुमुद २ जासूद ३ चम्पक ४ शतपत्री ५ जाती ६ बकुल ७ कुन्द ८ पञ्चवर्णपत्री ९॥ फलानि क्रमेण-द्राक्षा १ पूग २ नारिङ्ग ३ जम्बीर ४ बीजपूर ५ खजूर ६ नालिकेर ७ दाडिम ८ खारीक ९ अक्रोड १०॥ क्रमेण नैवेद्यानि-गुडौदन १क्षीर २ कंसार ३ घृतपूर ४ दधिकरम्ब ५ भक्तघृत ६ किशर ७ माष ८ सावरथउ ९॥ ततः सूर्यशान्तिके-घृतमधुकमलहोमः । सर्वेषां
Jain Educatio
n
al
For Private & Personal Use Only
Siwww.jainelibrary.org