________________
स्नानैर्दानैहवनवलिभिस्तेऽत्र तुष्यन्ति यस्मात्॥१०॥ देवब्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छ्रतिरवश्रेयःकथाकर्णनात् । होमादध्वरदर्शनाच्छुचिमनोभावाजपाद्दानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैव ग्रहाः पीडनम् ॥ ११ । विकालचयां मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां गमनं च वर्जयेद्भहेषु राजा विषमस्थितेविह ॥ १२॥ धार्य तुष्टयै विद्रुमं भौमभान्वो रूप्यं शुक्रन्दोश्च हेमेन्दुजस्य । मुक्ता सूरेर्लोहमर्कात्मजस्य राजावर्तः कीर्तितः शेषयोश्च ॥ १३॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोर्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुरामात्यस्य वजं शनेीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥१४॥॥ राहकेत्वोः शनिवारे पूजा शान्तिकं च ।। "यथा बाणप्रहाराणां कवचं वारणं भवेत् । तथा देवोपघातानां शान्तिर्भवति वारणम् ॥१॥” तथा च नक्षत्रस्य ग्रहस्य विशेषपूजने प्रस्तुतनक्षत्रग्रहयोः प्राधान्येन स्थापनं विशेषपूजाहोमौ च शेषाणां परिकरवत् स्थापनं समपूजा च । नक्षत्रग्रहादीनां विसर्जनं पूर्ववत् । यान्तु देव आज्ञाहोनं इत्यादि ॥ इति ग्रहशान्तिकम् ।। ॥ सूर्यादिग्रहस्तुतिः ॥ "जपाकुसुमसंकाशं काश्यपेयं महाद्युति । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥ ध्याभं खण्डकाकारं क्षीरोदधिसमुद्भवम् । नमामि सततं सोमं शम्भो कुटभूषणम् ॥२॥ धरणीगर्भसंभूतं विद्युत्कान्ति समप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३ ।। प्रियङ्गुकलिकाश्याम
१ यस्मिन् इति पाठः ।
CHEESESCENCEBOOKS
Jan Education
a
l
For Private & Personal use only
.
Diwainelibrary.org