SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥२४६॥ रूपेणाप्रतिम वुधम् । सौम्यं सोमगणोपेतं नमामि शशिनः सुतम् ॥ ४ ॥ देवानां च ऋषीणां च गुरुं काश्चनसंनिभम् । बुद्धिभूतं त्रिलोकस्य प्रणमामि बृहस्पतिम् ॥ ५॥ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलाञ्जनसमाकारं रविपुत्रं महाग्रहम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्य हम् ॥ ८ ॥ पलालधूमसंकाशं तारकापरमर्दकम् । रुद्राझुद्रतमं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यासमुखोदभूतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥१०॥ ऐश्वर्यमतुलं चैवमारोग्यं पुष्टिवर्धनम् । नरनारीवश्यकरं भवेददुःस्वप्ननाशनम् ॥ ११॥ ग्रहनक्षत्रपीडां च तथा चाग्निसमुद्भवम् । तत्सर्व प्रलयं याति व्यासो ब्रूते न संशयः ॥ १२॥” इति ग्रहपूजनान्ते त्रिः पठेत् शान्त्यर्थम् । अथ पौष्टिक विधिः। सचायम् । श्रीयुगादिजिनबिम्बं चन्दनचचितपीठोपरि संस्थाप्य पूर्वववत्पूजां विधाय तबिम्बालाभे पूर्ववत् ऋषभबिम्ब परिकल्प्य वृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन्प्रक्षिपेत् । ततः प्रतिमा पञ्च पीठानि पूर्ववत्वसंस्थाप्य प्रथमपीठे चतुःषष्टिसुरासुरेन्द्रस्थापनं पूजनं च पूर्ववत् । द्वितीयपीठे दिक्पालस्थापनं पूजनं ॥२४६॥ Jain Education internet For Private & Personal Use Only पmfilmbrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy