________________
मा. दि.४२
Jain Education Inte 92X
च पूर्ववत् । तृतीयपीठे सक्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् । चतुर्थपीठे षोडशविद्यादेवीस्थापनं पूजनं च पूर्ववत् । पञ्चमपीठे षट्द्रहदेवीस्थापनं । तत्पूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा "श्रीहीघृतयः कीर्तिर्बुद्धिर्लक्ष्मीश्च षण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ १ ॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । श्रिये नमः । ॐ ह्रिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति — ॐ श्रीं श्रिये नमः इति मूलमंत्रः ॥ “अम्भोजयुग्मवरदाभयप्तहस्ता पद्मासना कनकवर्णशरीरवस्त्रा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥ श्रियै पद्मद्रहनिवासिन्यै श्रिये नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमयै० आचमनीयं गृहाण २ सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । अनेन सर्वपूजा करणं ॥ १ ॥ हियं प्रति — ह्रीं हिये नमः इति मूलमन्त्रः ॥ “धूम्राङ्गयष्टर सिखेटक बीजपूरवीणाविभूषितकरा धृतरक्तवस्त्रा । हृींर्घोर वारणविघातनवाहनाढया पुष्टीश्च पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥” ॐ नमो हिये महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति — धांधीं धौं भ्रः धृतये नमः इति मूलः ॥ "चन्द्रोज्वलाङ्गवसना शुभमान सौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । स्रक्पद्मनिर्मलकमण्डलुवीजपूरहस्ता वृतिं घृतिरिहानिशमा
For Private & Personal Use Only
nelibrary.org