________________
आचारदिनकरः
॥१६२॥
निधये नमः।" (३) "ॐ वरुणाय नमः, न पाशाय नमः।" (४) " रिक्ते ! इहागच्छ, इह तिष्ठ, ॐ रिक्तायै नमः।" आ मंत्रो द्वारा रिक्तानी पश्चिम दिशामां प्रतिष्ठा करी"रिक्ते ! त्वं रिक्तदोषघ्ने !, ऋद्धिवृद्धिप्रदे ! शुभे!। सर्वदा सर्वदोषघ्ने ! तिष्ठास्मिन् तत्रनंदिनी ॥३१॥" आ श्लोकथी प्रार्थना करवी.
५, अजिता-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ कुन्द ! इहाऽऽगच्छ, इह तिष्ठ, ॐ कुन्दनिधये नमः।" (३) "ॐ वायवे नमः नमः, ॐ अंकुशाय नमः।" (४) "ॐ अजिते! इहाऽऽगच्छ, इह तिष्ठ, ॐ अजितायै नमः।" आ मंत्रो द्वारा वायव्य कोणमां अजिताने प्रतिष्ठित करी
"अजिते ! सर्वदा स्वं मां, कामानामजितं कुरु । प्रासादे तिष्ठ संहृष्ठा, यावच्चन्द्रार्कतारकाः ॥३३॥" आ श्लोक बडे प्रार्थना करवी.
६. अपराजिता-(१) “ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ नील ! इहागच्छ, इह तिष्ठ, 3 नीलनिधये नमः।" (३) "ॐ कुबेराय तमः, ॐ गदायै नमः।" (४) “ॐ अपराजिते ! इहाऽऽगच्छ इह तिष्ठ, ॐ अपराजितायै नमः।" आ मंत्रो बोली उत्तरदिशाभागमा अपराजिताने स्थापी
"स्थिराऽपराजिते भूत्वा, कुरु मामपराजितम् । आयुर्दा धनदा चात्र, पुत्रपौत्रप्रदा भव ॥३३॥" आ श्लोके करीने प्रार्थना करवी.
GIGATROGASACCHUSUAIGAISAGASS
॥१६२॥
Jan Education ID
For Private & Personal use only
waniw.jainelibrary.org