________________
-
नवशिला प्रतिष्ठा:
१. नन्दा-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ॐ पदम ! इहाऽऽगच्छ, इह तिष्ठ, | पद्मनिधये नमः।" (३) “ॐ अग्नये नमः, ॐ शक्तये नमः।” (४) “ॐ नन्दे ! इहाऽऽगच्छ, इह तिष्ठ ॐ नन्दायै नमः।" आ मंत्रो वडे आग्नेय कोणमां नन्दाने प्रतिष्ठित करी आ श्लोक वडे प्रार्थना करवी. " नन्दे ! त्वं नन्दिनी पुंसां, त्वामत्र स्थापयाम्यहम् । प्रासादे त्विह संतिष्ठ, यावच्चन्द्रार्कतारकाः ॥२८॥"
२. भद्रा-“ॐ आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, 3 महापद्मनिधये नमः।" (३)" यमाय नमः, ॐ दण्डाय नमः ।" (४)" भद्रे ! इहागच्छ, इह तिष्ठ,
भद्रायै नमः।" आ मंत्रो द्वारा दक्षिणमां भद्रशिलाने स्थापन करी आ श्लोक बोली प्रार्थना करवी. "भद्रे ! त्वं सर्वदा भद्र, लोकानां कुरु काश्यपि !। त्वामत्र स्थापयाम्यद्य, प्रसादे भद्रदायिनि ! ॥२९॥"
३. जया-(१) “ॐ आधारशिले ! सुप्रतिष्ठिता भवः।" (२) “ॐ शंखे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ शंखनिधये नमः।" (३) “ॐ नितये नमः, न खड्गाय नमः।" (४)"ॐ जये ! इहाऽऽगच्छ, इह तिष्ठ, * जयायै नमः।" आ मंत्रोथी नैऋत कोणमां जयानी प्रतिष्ठा करी आ श्लोक वडे प्रार्थना करवी. "गर्गगोत्रसमुदभूतां, त्रिनेत्रां च चतुर्भुजाम् । प्रासादे स्थापयाम्यद्य जयां चारुविलोचनाम् ॥३०॥" ४. रिक्ता--(१) आधारशिले! सुप्रतिष्ठिता भव।" (२)"ॐ मकर ! इहाऽऽगच्छ, इह तिष्ठ मकर
RRRRRRR
Jain Educat
www.jainelibrary.org
For Private & Personal Use Only
i onal