SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ भाचार दिनकरः ॥१६१॥ Jain Education Int कोणमां जयाशिलाने प्रतिष्ठित करी आ षट्पदी वडे प्रार्थना करवी. " गर्गगोत्रसमुद्भूतां त्रिनेत्रां च चतुर्भुजाम् । गृहेऽस्मिन् यस्थापयाम्यद्य, जयां चारुविलोचनाम् ॥ नित्यं जयाय भूत्यै च स्वामिनो भव भार्गवि ! | २४|| " ४. रिक्ता - (१) “आधारशिले ! सुप्रतिष्ठिता भव । ” (२) " मकर ! पहाऽऽगच्छ, इह तिष्ठ, मकरनिधये नमः । " (३) " रिक्ते । इहाऽऽगच्छ, इह तिष्ठ, रिक्तायै नमः ।" आ मंत्रो द्वारा ईशान कोणमां रिक्ताशिलाने स्थापीने आ श्लोकधी प्रार्थना करवी. "रिक्ते ! त्वं रिक्तदोषघ्ने ! सिद्धिमुक्तिप्रदे ! शुभे । सर्वदा सर्वदोषघ्नि ! तिष्ठऽस्मिन् तत्रनंदिनि ॥ २५ ॥” ५. पूर्णा - (१) आधारशिले ! सुप्रतिष्ठिता भव । " (२) " सुभद्र ! इहाऽऽगच्छ, इह तिष्ठ, ॐ सुभद्रनिधये नमः ।" (३) " पूर्णे ! इहाssगच्छ, हह तिष्ठ, पूर्णायै नमः ।" आ मंत्रो वडे वास्तुना मध्य भागमां आधारशिला, निधिकलश अने पूर्णाशिला प्रतिष्ठित करी पासे दीपक मूकीने आ श्लोको बोलीने प्रार्थना करवी. 66 'पूर्णे ! स्वं सर्वदा पूर्णान् लोकान् संकुरु काश्यपि ! आयुर्दा कामदा देवि !, धनदा सुतदा भव ॥२६॥ " (C 'गृहाधारा वास्तुमयी, वास्तुदीपेन संयुता । स्वामृते नास्ति जगता - माघारश्च जगत्त्रये ॥२७॥ " For Private & Personal Use Only ॥१६१॥ jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy