SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ "त्वयि संपूर्णचन्द्राभे !, न्यस्तायां वास्तुनस्तले । भवत्वेष गृहस्वामी, पूर्णे ! पूर्णमनोरथः ॥२०॥" पंचशिला प्रतिष्ठा: १. नन्दा-(१)" आधारशिले! सुप्रतिष्ठिता भव।" (२) " पद्य ! इहाऽऽगच्छ, इह तिष्ठ, पद्मनिधये नमः ।" (३) "ॐ नन्दे ! इहाऽऽगच्छ इह तिष्ठ, ॐ नन्दायै नमः।" आ मंत्रो वडे नन्दाने आग्नेय कोणमा स्थापन करीने नीचेना श्लोकोथी प्रार्थना करवी. "नन्दे ! त्वं नन्दिनी पुंसां, स्वमत्र स्थापयाम्यहम् । वेदमनि स्विह सतिष्ठ, यावचन्द्रार्कतारकाः॥२॥" "आयुःकामं श्रियं देहि, देववासिनि ! नन्दिनि!। अस्मिन् रक्षात्वया कार्या, सदा बेइमनि यत्नतः॥२२॥" . २. भद्रा-(१) "ॐ आधारशिले! सुप्रतिष्ठिता भव ।" (२) “ॐ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, 3 महापद्मनिधये नमः।" (३) "ॐ भद्रे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ भद्रायै नमः।" आ मंत्रो द्वारा नैर्ऋत | कोणमां भद्राकी प्रतिष्ठा करी आ षट्पदी वडे प्रार्थना करवी. "भद्रे ! त्वं सर्वदा भद्रं, लोकानां कुरु काश्यपि । आयुदा कामदा देवि !, सुखदा च सदा भव ॥२३॥" स्वामत्र स्थापयाम्यद्य, गृहेऽस्मिन् भद्रदायिनि !। ३. जया-(१) “ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ॐ शंख ! इहाऽऽगच्छ, इह तिष्ठ, 3 | शंखनिधये नमः।" (३) "जये ! इहाऽऽगच्छ, इह तिष्ठ, ॐ जयायै नमः।" आ मंत्रो द्वारा वायव्य Jain Educatie rational For Private & Personal Use Only www.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy