________________
आचार
दिनकरः
॥१६०॥
Jain Education
"वीर्येणादिवराहस्य, वेदार्यैस्त्वभिमंत्रिताम् । वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् || १६ ||" "सुमुहूर्ते सुदिवसे, सा त्वं नन्दे ! निवेशिता । आयुः कारयितुर्दीर्घ, श्रियां चाग्रथामिहाऽऽनय ॥ १७ ॥" २. भद्रानी स्थापनाम - (१) “ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ महापद्म ! इहाऽऽगच्छ, इह तिष्ठ, महापद्मनिधये नमः” (३) “ ँ भद्रे ! इहागच्छ, इहतिष्ठ, ँ भद्रायै नमः ।" आ मंत्रो वडे नैर्ऋत कोणमां उपशिला निधिकलश अने भद्राशिलाने नन्दानी जेम स्थापी वासक्षेपादि करीने नीचेनो प्रार्थना श्लोक कहेवो.
"भद्राऽसि सर्वतोभद्रा, भद्रे ! भद्रं विधीयताम् । कश्यपस्य प्रियसुते !, श्रीरस्तु गृहमेधिनः ॥ १८ ॥ ३. जयानी स्थापनामा – (१) आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ शंख ! इहागच्छ, इह तिष्ठ, शंखनिधये नमः" (३) “ जये ! इहाऽऽगच्छ, इह तिष्ठ, उ जयायै नमः" आ मंत्रो वडे - जयाने वायव्य कोणमां सुप्रतिष्ठित करीने प्रार्थना करवी.
"जये ! विजयतां स्वामी, गृहस्याऽस्य माहात्म्यतः । आचन्द्रार्क यशश्चास्य, भूम्यामिह विरोहतु ॥। १९ ।” ४. पूर्णानी स्थापनामा - ( १ ) आधारशिले ! सुप्रतिष्ठिता भव ।” (२) “ॐ सुभद्र ! इहागच्छ, इह तिष्ठ, सुभद्रनिधये नमः ।" (३) “ पूर्णे ! इहाऽऽगच्छ, इहतिष्ठ, पूर्णायैनमः ।" आ मंत्रोथी पूर्णाने ईशान कोणमां प्रतिष्ठित करी प्रार्थना करे.
tional
For Private & Personal Use Only
॥ १६०॥
www.jainelibrary.org