________________
629
७. शुक्ला -(१) "ॐ आधारशिले! सुप्रतिष्ठिता भव !” (२) "ॐ कच्छप ! इहाऽऽगच्छ, इह तिष्ठ, * कच्छपनिधये नमः।" (३) “ॐ ईशानाय नमः, ॐ त्रिशूलाय नमः।" (४) "ॐ शुक्ले ! इहाऽऽगच्छ, इह तिष्ठ, * शुक्लायै नमः।” आ मंत्रोथी ईशान कोणमां शुक्लाने प्रतिष्ठित करी“शुक्ले ! त्वं देहि मे स्थैर्य, स्थिरा भूत्वाऽत्र सर्वदा । आयुः कामं श्रियं चापि, प्रासादेऽत्र ममाऽनधे !॥३४॥"
आ श्लोक वडे प्रार्थना करवी. | ८. सौभागिनी-(१)" आधारशिले! सुप्रतिष्ठिता भव ।” (२) "ॐ मुकुन्द ! इहाऽऽगच्छ, इह तिष्ठ, ॐ मुकुन्दनिधये नमः।" (३) “ॐ इन्द्राय नमः, ॐ वज्राय नमः।” (४) " सौभागिनि ! इहाऽऽगच्छ, इह तिष्ठ, ॐ सौभागिन्यै नमः।" आ मंत्रोथी सौभागिनीने पूर्वमा प्रतिष्ठित करी"प्रासादेऽत्रस्थिरा भूत्वा, सौभागिनि ! शुभं कुरु । धनधान्यसमृद्धिं च, सर्वदा कुरु नन्दिनि ! ॥३५॥" आ श्लोकथी प्रार्थना करवी.
९. धरणी-(१) " आधारशिले! सुप्रतिष्ठिता भव ।" (२) "ॐ खर्व ! इहाऽऽगच्छ, इह तिष्ठ, 3 खर्वनिधये नमः।” (३) “ॐ नागाय नमः, ॐ उत्तराय नमः।" (५) “ॐ धरणि ! इहाऽऽगच्छ, इह तिष्ठ, न
धरण्यै नमः।" आ मंत्रो वडे बास्तुना मध्य भागमां धरणिशिलाने स्थापीनेमा. दि.२८
18|| "धरणि ! लोकधरणी, त्वामत्र स्थापयाम्यहम् । निर्विघ्नं धारय त्वं मे, प्रासादं सर्वदा शुभे ! ॥३६॥" Jan Education a l
For Private & Personal Use Only
SARKAREKAR
Kajainelibrary.org