SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१६३॥ SHOSHISHIGAGAHIHIRATA आ श्लोक भणी प्रार्थना करवी. ए पछी अभिषेक करीये तैयार राखेलो सुवर्ण, रूप्य, वा ताम्रमय कूर्म हाथमा लेइने “ॐ कूर्म ! इहाss-13 गच्छ, इह तिष्ठ, 9 कूर्मायः नमः।" ए मंत्र वडे मध्यशिला ऊपर कूर्मनी प्रतिष्ठा करी वासक्षेप पूर्वक केसर चंदनादिके पूजा करवी, धूप उखेववो, अंते "सर्वलक्षणसंपन्न !, कूर्म ! भूधरणक्षम !। चैत्यं कर्तुं महीपृष्ठे, ममाज्ञां दातुमर्हसि ॥३७॥" ____ आश्लोक वडे प्रार्थना करी कूर्म ऊपर पुष्पांजलि नांखवी. पछी वाजिंत्रो वगडावां, दिग्पालोने बलिदान आपq, गृहस्वामीए यथाशक्ति याचकोने दान देवू. साधर्मिकभक्ति प्रभावनादिक करवू, शिल्पीनो सत्कार करवो. महोत्सव शम करता नवा भरावाता प्रतिमाजी माटे करातो विधि. गुरुः स स्नात्रकारः सचतुर्विधसंघोधिकृतजिनस्तुतिगर्भा चैत्यवन्दनां करोति। ततः शान्तिनाथाराधनार्थ कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं, स्तुतिकथनं तु यथा-"श्रीमते शान्तिनाथाय नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चितांधये ॥१॥” ततः श्रुतदेवतादिकायोत्सर्गेषु सर्वेषु नमस्कारचिन्तनं, स्तुतियथा-“यस्याः प्रासादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः श्रुततोयराशेः। सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवतासौ ॥१॥" ततो भुवनदेवताकायोत्सर्गः। स्तुतिः-"ज्ञानादि CCCCCCCCCX ॥१६३॥ Jain Education Intern For Private & Personal Use Only binelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy