________________
आचार-15 इति चतुर्विंशतिस्तवोपधान । अथ श्रुतस्तवोपधानं । नन्दिद्वयं पूर्ववत् । प्रथमे दिने एकभक्तं द्वितीये उपवासः विभागः दिनकरः तृतीये एकभक्तं तच्छ्रेण्यैव पञ्चाचाम्लाः तदन्ते गाथाद्वयस्य वृत्तद्वयस्यापि समकालं वाचना। तत्र पञ्चाध्यय- व्रतारोप.
नानि अध्ययनद्वयं गाथाद्वयेन तृतीयाध्ययनं वसन्ततिलकावृत्तेन चतुर्थाध्ययनं शार्दूलविक्रीडितवृत्तपूर्वार्द्धन पश्चमाध्ययनं तदुत्तरार्द्धन इति श्रुतस्तवोपधानं । इति षड्डपधानानि । तथा सिद्धस्तवे प्रथमगाथात्रयस्योपधानं विनैव वाचना शेषागाथा आधुनिक्य इत्युपधानवाचनास्थितिः। अत्र विस्तारो निशीथसिद्धान्तघृतोपधानप्रकरणात् ज्ञेयः । यथा-"पंचनमुक्कारे किल दुवालसतवो उ होइ उवहाणं । अट्ठयआयामाई एगं तह अट्ठमं अंते ॥१॥ एवं चिय नीसेसं इरियावहि आइ होइ उवहाणं । सक्कथयमि अहममेगं बत्तीस आयामा ॥२॥ अरिहंतचेइअथए उवहाणमिणं तु होइ कायव्वं । एगं चेव चउत्थं तिनिअ आयंबिलाणि तहा ॥३॥ एगं चिअ किर छटुं चउत्थमेगं तु होइ कायव्वं । पणवीसं आयामा चउवीसछयम्मि उवहाणं ॥४॥ एगं चेव चउत्थं पंचय आयंबिलाणि नाणथए । चिइवंदणाइ सुत्ते उवहाणमिणं विणिद्दिढें ॥५॥ अव्वाचारो विकहा विवजिओ रुद्दझाणपरिमुक्को । विस्सामं अ कुणतो उवहाणं कुणइ उवउत्तो ॥६॥ अह कहवि हुन्ज | बालो वुडो वा सत्तिवजिओ तरुणो। सो उवहाणपमाणं पूरिज्जा आयसत्तीए ॥७॥ राईभोअणविरई दुविहं तिविहं चउब्विहं वा वि । नवकारसहिअमाई पच्चक्खाणं विहेऊणं ॥८॥ एगेण सुट्ठ आयंबिलेणं इअरेहिं
॥५६॥ दोहिं उववासो। नवकारसहिएहिं पणयालीसाइं उववासो॥९॥ पोरसि चउवीसाए होइ अवड्तेहिं दसहि ।
Jain-Education makkhal.
....
For Private & Personal Use Only
Sww.jainelibrary.org