________________
धिना कृत्ये नद्याः संतरणे तथा ॥३६॥ अमार्जने क्रमणयोर्गहिप्रत्यक्षमेव च । करणे च पुरीषादेर्भाषणे गृ| हिभाषया ॥३७॥ तथाईत्पतिमापार्श्वे कफादिपरिमोचने । मात्रादिधारणे चैव ग्लानादीनामपालने ॥३८॥ श्राद्धेभ्यः सहवासिभ्यः कारिते चाङ्गमर्दने । अकालसंवाहनायां शय्याद्यप्रतिलेखने ॥ ३९ ॥ द्वारप्रवेशे निर्याणे तदभूम्यप्रतिलेखने । स्वाध्यायेऽप्यकृते चैव जलान्नग्रहणे तथा ॥४०॥ पारणा मुखवस्त्रं च विनाभुक्ता नपानयोः । गुरोरग्रेप्यनालोच्य प्राशने भक्तपानयोः ॥४१॥ अकाले च मलोत्सर्गभूमौ गमन एव च । अनाचाराचरणे च चैत्यसाध्वोरवन्दने ॥४२॥ गृहस्थासनभोगे च ईर्यापथ्यप्रतिक्रमे। मुखवस्त्रेण सच्चित्तवस्तुग्रहण एव च ॥४३॥ क्षणमात्रं पत्राणवाहनादिपरिग्रहे । अचक्षुर्विषये मार्ग परिभ्रमण एव वा ॥४४॥ पात्राद्युपधिवृन्देभ्यो बीजादेरपसारणे। एतेषु शुद्धिविषये कालातिक्रम इष्यते ।।४५॥ दीर्घाध्वगमने चैव दीर्घकालरुजासु च । वर्षारम्भे वस्त्रशौचे विष्वाचाम्लमुदाहृतम् ॥४६॥ केचिदेवेव च प्राहरादेयं शोधनं परम् । संवत्सरचतुर्मास्योरन्ते ग्राह्यमदृषणे ॥४७॥ चतुर्मासावसाने च सर्वातीचारशोधने । प्राहुः पुण्यं केचिदन्ये ग्राह्यमाहुः सुसाधवः ॥४८॥ अथो तपोतिचारस्य प्रायश्चित्तमुदीर्यते । यत्तपो भज्यते तत्र तत्तपः पुनरिष्यते ॥४९॥ ग्रन्थयादिनियमादीनां निर्गमेऽष्टोत्तरं शतम् । मन्त्रं जपेदिदं प्रोक्तं प्रायश्चित्तं तपोविधी ॥५०॥ प्रत्याख्यानस्य भङ्गे च कदाचित्स्मृत्यभावतः । तद्दिने न त्यजेत्तच्च प्रत्याख्यानं समाहितः ॥५१॥ | विचिन्त्य भग्नो नियमःप्रायश्चित्तान्न शुद्धयति । अस्मृत्या चैव भग्नस्य शुद्धिः स्यादगुरूवाक्यतः॥५२॥ सत्यां
RECRCHES
Wwlainelibrary.org
Jan Education in
For Private & Personal Use Only
M