________________
आचारदिनकरः
॥२६२॥
शक्तौ चेन्न किंचिज्ज्ञानाश्यासस्तपोदमम् । वैयावृत्यं च शुश्रूषा संयमोपायमेव च ॥५३॥ कुर्यात्तस्य विशुद्ध थर्थ सुभोजनमुदाहृतम् योगवाहिमुनीनां च प्रायश्चित्तमथोच्यते ॥५४॥ असंघट्टितमन्नादि भुङ्क्ते चेद्योगसाधकः । निशि संस्थापयेत्पात्रं पाना[ना]दिविगुण्ठितम् ॥५५॥ भुक्तेऽन्नपानमात्मनं संनिधं क्वथितं च वा । अकाले च मलोत्सर्ग कुरुते मूत्रमेव च ॥५६॥ स्थण्डिलाप्रतिलेखी च स्थण्डिलातीतकर्मकृत् । अमाधुकरवृत्तिस्थः क्रोधं मानं च कैतवम् ॥ ५७ ॥ लोभ वा कुरुते गाढं पूर्णा पञ्चमहाव्रती । विराधयति किंचिदभ्याख्यानं करोति वा ॥५८॥ पैशुन्यं परनिन्दां च भूमौ वा पुस्तकं क्षिपेत् । कक्षायां च स्थापयेद्वा गृह्णीयादुष्करेण वा ॥५९॥ लेपयेदथ निष्पूतैः पुस्तकाशातनाकरः। एतेषु सर्वदोषेषु निःपापः पापनाशनः॥३०॥ शुभाशुभस्य शब्दस्य गन्धस्य च रसस्य च । स्पर्शस्य चैव रूप्यस्य रागे सजलमिष्यते ॥३१॥ प्रत्येकमेषां विद्वेष चतुःपादः प्रकीर्तितः उपविष्टावश्यके च सजलं पापनाशनम् ॥६२॥ सत्यां शक्तावुपविष्टप्रतिक्रमण एव च । आवश्यकस्याकरणे तमालच्छदनेषु च ॥६३॥ एलालवङ्गक्रमुकचंन्द्रजातीफलेषु च । भुक्तेषु चैव ताम्बूलपश्चसौगन्धिकाशने ॥३४॥ तथा च गुरुसंघट्टे दिवास्वापेप्यकारणात् । गन्त्रया योजनयाने च पादुभिर्योजनक्रमे ॥५६॥ योजनोऽनक्षविषये साधूनां क्रान्त एव वा । अमाधुकरवृत्तौ च वन्दने विधिना कृते ॥६६॥ योजनं गमनादेव नौभिः क्षुद्रप्लवैश्च वा । रजन्यां योजनं याने स्त्रीकथाकरणे तथा ॥३७॥ स्वाध्याये च चतु:कालमकृते च प्रमादतः । योजनं च नदीमध्यगमने चरणक्रमात् ॥६८॥ तटिनीदीर्घिकादीनां
॥
॥२६२॥
Jan Education inte
IA
For Private & Personal use only
inelibrary.org..