SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ भाचारदिनकरः ॥२०५॥ CER सितश्लोकम् ॥५॥" गीतयः । अनेन । "नीरस्य तर्षहरणं ज्वलनस्य तापं ताक्ष्यस्य गारुडमनङ्गतनोविभूषाम् । कुर्मो जिनेश्वर जगत्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः॥१॥" अनेन वृत्तेन बिम्बस्य दीपदानम् । पुनः ख० कु. पुनधूपदानं । २१ । पुनः कु०-"वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभु प्रभु नमत नमत बलिनं बलिनम् ॥ १॥ सोमकलं सोमकलं पङ्के हितं पङ्के हितम् । पुण्ये पुण्य रहिर्मुख बहिर्मुख महितं महितं परं परं धीरं धीरम् ॥२॥ स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः । नखरायुध न खरायुध वन्द्योवन्द्यो यहृद्यहृत्कान्तः कान्तः॥३॥ कुलाकुलाहरहरहारः करणः करणः विश्वगुरुर्विश्वगुरुः । कविराट् कविराट् महामहा कामः कामः॥४॥ कल्याणं कल्याणं प्रथयन् प्रथयन् हितेहिते प्रख्यःप्रख्यः। परमेष्ठी परमेष्ठी लालो लालो वितर वितर सत्त्वं सत्वम् ॥५॥” खंधाजातिः। अनेन । “धीराधीरावगाहः कलिलकलिलताछेदकारीदकारी प्राणि प्राणिप्रयोगः सरुचिसरुचिताभासमानः समानः । कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकु|ष्ठः प्रकृष्टः॥१॥" अनेन वृत्तेन बिम्बे दर्पणाढौकनं । पुनः श० ऊ० धूपदानं । २२। पुनः कु०-"अनारतमनारतं सगुणसंकुलं संकुलं विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरसुधाकरं निजगिरा जितं राजितं जिनेश्वरजिनेश्वरं प्रणिपतामि तं तामितम् ॥१॥ जरामरणबाधनं विलयसाधुतासाधनं नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणयाधनं विलयसाधुतासाधनं कुरङ्गनयनालटत्कटुकटाक्षतीव्रव्रतम् For Private & Personal Use Only ॥२०५॥ D Jain Education int o nal स V ejainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy