SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ RECORECARRICAL प्रथमायेषु प्रहराईप्वहर्निशम् । पूर्वस्या वामतो राहुस्तुर्य तुर्या बजेदिजम् ॥ ५० ॥ राहुः । जयाय दक्षिणे राहुर्योगिनी वामतस्तथा । पृष्ठतो द्वयमप्येतचन्द्रमाः संघुखः पुनः ॥५१॥ चन्द्रश्चरति पूर्वादो क्रमाच दिकचतुष्टयम् । मेवाक्षेषु यात्रायां संमुखस्त्वतिशोभनः ॥५२॥ शशिप्रवाहे गमनादि शस्तं सूर्यप्रवाहे नहि किंचनापि । प्रष्टुर्जयः स्याद्रहमानभागे रिक्त तु भागे विफलं समस्तम् ।। २३ ॥ प्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिगमर्कबिम्बम् । गच्छेच्छुभायारिवधे तु सूर्य पृष्टे रिपुं शून्यगतं च कुर्यात् ॥ ६४ ॥ हंसः । यामयुग्मेषु राज्यन्तयामात् पूर्वदिशो रविः। यात्रास्मिन् दक्षिणे वामे प्रवेशः पृष्ठगे जयम् ॥५॥ रविचारः। प्रतिदिनमेकैकस्यां दिशि पाशः संमुखोस्य काल: स्यात् । प्राच्यां शुक्लप्रतिपदभारभ्य ततः क्रमान्मासम् ॥५६॥ पाशकाली । कन्यात्रये स्थिते प्राच्यां धनुषस्त्रयेपि याम्याम् । सीनत्रये परस्यां मिथुनत्रयेपि कौरे. र्या ॥२७॥ वत्सोभ्युदेति यस्मिन संपुग्नः शस्यते प्रवासविधिः। चैत्यादीनां द्वारं मादीनां प्रवेशश्च ॥२८॥ अग्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणयोर्वत्सः सर्वकालं पुनः शुभः ॥ ५९॥ वत्सः । उदयति दिशि यस्यां याति यत्र भ्रमेदा विवरति नभचक्रे येषु दिगद्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥ ६॥ संभुखो लोचनं हन्नि दक्षिणेऽशुभकारकः । वामतः पृष्ठतश्चैकः प्रोक्तः शुक्रः शुभो बुधैः ।। ६१ । इति श्लोकोक्ततिथिवारलग्नेषु नक्षत्रचन्द्रताराबलयोः शकुना४ानुकूल्ये च विहरेत् । शकुनानुकूल्यं तु वसन्तराजशकुनार्णवयोरवसेयम् । तथा च चतुर्मास्यनन्तरं पौर्ण SASARAMICRORICALCAN Jan Education anal For Private & Personal use only w.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy