________________
आचार
दिनकरः
॥ १३५ ॥
Jain Education
भूपतिशेपलोकैः स्थेयं नु सप्तदशपञ्चदिनं क्रमेण ॥ ३५ ॥ बुधेन्दुशुक्रजीवानां दिने प्रस्थानमुत्तमम् । पूर्णमास्याममायां च चतुर्दश्यां च नेष्यते ॥ ३६ ॥ अश्विनी पुष्यरेवत्यो मृगो मूलं पुनर्वसू । हस्तज्येष्ठानुराधाः
त्रायै तारकाबले ॥ ३७ ॥ विशाखाश्चोत्तरास्तिस्रस्तथार्द्राभरणीमघाः । अश्लेषा कृत्तिकाचैव मृत्यवेन्यास्तु मध्यमाः ॥ ३८॥ ध्रुवैर्मिश्रैर्न पूर्वाह्णे क्रूरैर्मध्यदिने न भैः । अपराह्ने न च क्षिप्रैः प्रदोषे मृदुभिर्नच ॥ ३९॥ निशीथकाले नो तीक्ष्णैर्निशान्ते च चरैर्नहि । दिने शुभे दिवा यात्रा यात्रा निशि तु भैः शुभैः ॥ ४०॥ प्राच्यादिदिचतुष्के क्रमाच्छु भोग्न्यादिसप्तक चतुष्कः । प्रागुत्तरयोः प्रत्यग्यास्योर्मध्योमिथोन्यथा परिघः ॥ ४१ ॥ सर्व दिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुष्यश्च सिद्धये स्युः कालेषु निखिलेष्वपि ॥ ४२ ॥ प्रस्थानम्-न गुरौ दक्षिणां गच्छेन्न पूत्र शनि सोमयोः । शुक्रार्कयोः प्रतीचीं न नोत्तरां बुधभौमयोः ॥ ४३ ॥ मङ्गले मा शूलमीशाने शनि सौम्ययोः । नैर्ऋते शुक्रसूर्याभ्यामाग्नेये गुरुसोमयोः ॥ ४४ ॥ श्रीखण्डदधिमृत्तैलपिष्टसर्पिः खलान् क्रमात् । वारेकादौ सदा कन्या दिग्शलाशुभभेदिनः ॥ ४५ ॥ दिक्शलम् । पूर्वस्थामाषाढाश्रवणधनिष्ठा विशाखिका याम्याम् । पूष्यो मूलमपाच्यां हस्तोदीच्यां च धिष्ण्यशूलानि ।। ४६ ।। नक्षत्रशूलम् । ज्येष्टा भद्रपदा पूर्वा रोहिण्युत्तरफाल्गुनी । पूर्वादिषु क्रमात् कीला गतस्यैतेषु नागतिः ॥ ४७ ॥ कीला । पूर्वोतराग्निनैर्ऋतयमवरुणसमीरशंकर ककुप्सु । प्रतिपदमादौ कृत्वा नवस्यन्ताः भवन्ति योगिन्यः ॥४८॥ यत्रोपरिगता देवी ततो यामार्द्धमुक्तिका । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ४९ ॥ योगिन्यः । अष्टासु
For Private & Personal Use Only
॥१३५॥
www.jainelibrary.org