SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आचार दिनकर ॥१८२॥ EARSHASABHAKAAS विधाविधुतदैत्यमण्डली मण्डितोत्तमयशश्चयाचिरम् । अर्हता विपुलभक्तिभासिनी लान्तकेश्वरचमूर्विराजताम् ॥१॥"ॐ नमः श्रीलान्तकाय लान्तककल्पेन्द्राय श्रीलान्तक इह शेष०।६०॥ “दिनेशकान्ताश्ममयंविमानमधिश्रितः श्रीधनरूपदृष्टिः। शुक्रः परिक्रान्तदनूदभवालिालित्यमर्हदभवने करोतु ॥१॥" ॐ नमः श्रीशुक्राय शुक्रकल्पेन्द्राय श्रीशुक्र इह शेषं०।६१। सहस्रग्भिरुल्लासितोद्यकिरीटः सहस्रासुराधीश्वरोदासनार्थी । सहस्रारकल्पेऽऽद्भुतश्चक्रवर्ती सहस्रारराजोऽस्तु राज्यप्रदाता ॥१॥"ॐ नमः श्रीसहस्राराय सहस्रारक० श्रीसहस्रार इह शेषं ।६२। “सैन्यसंहतिविनाशितासुराधीशपूःसमुदयो दयानिधिः। आनतो विनतिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु ॥१॥" ॐ नमः श्रीआनतेन्द्राय आनतप्राणतकल्पेन्द्राय श्रीआनत शेष०।६७। “जिनपतिजिनस्नात्रे पूर्व कृताधिकगौरवे विपुलविमलां सम्यग्दृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिवहे कल्पोदभूते सुकर्ममतिं ददत् जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः॥१॥" नमः श्रीअच्युताय आरणाच्युतकल्पेन्द्राय श्रीअच्युत इह शेषं० ६४॥ ॐ नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवनजन्मदीक्षाज्ञाननिर्वाणनिर्मितमहिमभ्यः सर्वे चतुःषष्टिसुरासुरेन्द्रा भवनपतिव्यन्तरज्योतिष्कवैमानिकाधिपत्यभाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अङ्गरक्षकसामानिकपार्षद्यस्त्रायत्रिशल्लोकपालानीकप्रकीर्णकाभियोगिककैल्बिषिकजुष इह प्रतिष्ठामहोत्वे आगच्छत २ इदमयं पाद्यं बलिं चक्रं गृह्णन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु गन्धं० पुष्पं० अक्षता. USUPERSTOCKE ॥१८२। IES Jain Education in For Private & Personal Use Only Mainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy