________________
RSSIPAHARAS
फलानि मुद्रां० धूपं दीपं० नैवेद्यं सर्वोपचारान् गहन्तु शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं २ ऋद्धिं० २ वृद्धिं २ सर्वसमीहितानि कुर्वन्तु स्वाहा । अनेन सर्वेन्द्राणां परिपिण्डितपूजा ॥ ततः षष्ठवलये-"स्वं स्वं पति नित्यमनुव्रजन्त्यः सम्यक्त्वकाम्यं तु हृदं वहन्त्यः। परिच्छदैः स्वैरनुयातमाः सुरेन्द्रदेव्योऽत्र भवन्तु तुष्टाः।" अनेन षष्टवलये पुष्पाञ्जलिक्षेपः । “कौसुम्भवस्त्राभरणाः श्यामाङ्गयोऽदभुततेजसः। देव्यः श्रीचमरेन्द्रस्य कृतयत्ना भवन्त्विह ॥१॥"ॐ नमः श्रीचमरेन्द्रदेवीभ्यः श्रीचमरेन्द्रदेव्यः सायुधाः सवाहनाः सपदिच्छदाः सश्रीकाः इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमयं पाद्यं वलिं चक्रं गृहीत २ संनिहिता भवत २ स्वाहा जलं गृहीत २ गन्धं पुष्पं० अक्ष. फला० मुद्रां० धूपं0 दीपं० नैवेद्यं० सर्वोपचारान् गृ०२ शान्ति कुरु०२ तुष्टि पुष्टि ऋद्धिं वृद्धिं० सर्वसमीहितं यच्छत स्वाहा ।। "प्रियंगुश्यामकरणाः शरणं भयभागिनाम् । बलिदेव्यः प्रभातार्कसमवासोधराः स्फुटम् ॥१॥"ॐ नमः श्रीवलीन्द्रदेवीभ्यः श्रीवलिदेव्यः सायुधाः सवाहनाः शेषं० पूर्ववत् ।। नीलाम्बरपरिच्छन्नाः पुण्डरीकसमप्रभाः। धरणेन्द्रप्रियाः सन्तु जिनस्नात्रे समाहिताः ॥१॥” ॐ नमः श्रीधरणेन्द्रदेवीभ्यः श्रीधरणेन्द्रदेव्यः सा० शे०।३। "तुषारहारगौरागयः प्रियङ्गुसमवाससः। आयान्तु जिनपूजायां भूतानन्दवधूव्रजाः ॥१॥" ॐ नमः श्रीभूतानन्ददेवीभ्यः श्रीभूतानन्देन्द्र- | देव्यः सा० शे०।४। "तप्तचामीकरच्छेदतुल्यनिःशल्यविग्रहाः। लूताजालसमाच्छादा वेणुदेवस्त्रियः श्रिये ॥१॥"ॐ नमः श्रीवेणुदेवेन्द्रदेवीभ्यः श्रीवेणुदेवेन्द्रदेव्यः सा० शे०।५। "आरग्वधसुमश्रेणीसमसंवरतेजसः।
SECRETRIERRECRACK
For Private & Personal Use Only
A
Jain Education Internat
८२
melibrary.org